कामसूत्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामसूत्र¦ न॰ कामस्य तद्व्यापारस्य प्रतिपादकं सूत्रम्। वात्स्यायनादिप्रणीते कामव्यापारबोधके शास्त्रभेदे।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामसूत्र/ काम--सूत्र n. N. of a treatise on sexual love by वात्स्यायन.

"https://sa.wiktionary.org/w/index.php?title=कामसूत्र&oldid=495823" इत्यस्माद् प्रतिप्राप्तम्