कामाक्षी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामाक्षी¦ स्त्री कामं शोभनमक्षि यस्याः षच् समा॰ षित्त्वात्ङीष्।

१ देवीमूर्त्तिभेदे तन्त्रोक्ते

२ वीजभेदे च।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामाक्षी/ कामा f. a form of दुर्गा

कामाक्षी/ कामा f. N. of a district sacred to दुर्गाin Assam.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the goddess enshrined in काञ्ची; आदिलक्ष्मी: said to possess one eye at काञ्ची and the other at कासि: also महालक्ष्मी; फलकम्:F1: Br. IV. 5. 7; १३. 1; १५. ३५; ३८. ८१; ३०. 5, १४ & २१; ४०. 1, १६, ८५-105.फलकम्:/F enshrined at गन्धमादन. फलकम्:F2: M. १३. २६.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=कामाक्षी&oldid=495825" इत्यस्माद् प्रतिप्राप्तम्