कामान्ध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामान्धः, पुं, (कामेन अन्धयति निजध्वनिजनित- मन्मथोद्दोपनेन हतज्ञानं करोतीति । काम + अन्ध + णिच् + अच् ।) कोकिलः । इति राज- निर्घण्टः ॥ (कामेन अन्धः । स्मरान्धः । कामवेगेन कर्त्तव्यताज्ञानशून्यः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामान्ध¦ पुंस्त्री कामेन कामोद्दीपनेन अन्धयति अन्ध णिच्-अच्।

१ कोकिले राजनि॰। तदुध्वनिना हि कामस्योद्दी-पनात्तस्य तथात्वम्। स्त्रियां जातित्वात् ङीष्। कामेनान्धः

६ त॰।

२ स्मरान्धे स्मरवेगेन कर्त्तव्यताज्ञानशून्ये त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामान्ध¦ m. (-न्धः) The Kokila or indian cuckoo. E. काम, and अन्ध blind.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामान्ध/ कामा mfn. blinded through love , blind with lust Mn. vii , 27 ( v.l. ) Subh.

कामान्ध/ कामा m. " blind from love " , the Indian cuckoo L.

कामान्ध/ कामा m. the falcon L.

"https://sa.wiktionary.org/w/index.php?title=कामान्ध&oldid=495831" इत्यस्माद् प्रतिप्राप्तम्