कामिनी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामिनी, स्त्री, (अतिशयेन कामः अस्या अस्ति इति । काम + इनिः + ङीप् ।) अतिशयकामयुक्ता नारी । इत्यमरः । २ । ६ । ३ ॥ (यथा, मनुः ८ । ११२ । “कामिनीषु विवाहेषु गवाम्भक्ष्ये तथेन्धने । ब्राह्मणाभ्युपपत्तौ च शपथे नास्ति पातकम्” ॥) भीरुस्त्री । वन्दा । इति मेदिनी ॥ दारुहरिद्रा । मदिरा । स्त्रीसामान्यम् । इति राजनिर्घण्टः ॥ (यथा, आर्य्यासप्तशती २७० । “कर्ण श्व कामिनीनां न शोभते निर्भरः प्रेमा” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामिनी स्त्री।

स्त्रीविशेषः

समानार्थक:अङ्गना,भीरु,कामिनी,वामलोचना,प्रमदा,मानिनी,कान्ता,ललना,नितम्बिनी,सुन्दरी,रमणी,रामा

2।6।3।1।3

विशेषास्त्वङ्गना भीरुः कामिनी वामलोचना। प्रमदा मानिनी कान्ता ललना च नितम्बिनी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

कामिनी स्त्री।

वन्दा

समानार्थक:कामिनी

3।3।112।2।2

वाणिन्यौ नर्तकीदूत्यौ स्रवन्त्यामपि वाहिनी। ह्लादिन्यौ वज्रतडितौ वन्दायामपि कामिनी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामिनी f. a loving or affectionate woman Mn. viii , 112 R. Megh. Hariv. Ragh. etc.

कामिनी f. a timid woman L.

कामिनी f. a woman in general L.

कामिनी f. a form of देवीHcat.

कामिनी f. the plant Vanda Roxburghii L.

कामिनी f. the plant Curcuma aromatica L.

कामिनी f. a spirituous liquor L.

कामिनी (f. of कामिन्See. )

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a group of women who came from the mouth of Asura Bala when he yawned. भा. V. २४. १६.

"https://sa.wiktionary.org/w/index.php?title=कामिनी&oldid=495841" इत्यस्माद् प्रतिप्राप्तम्