कामी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामी, [न्] पुं, (अतिशयेन कामयते । कम + णिच् + णिनिः ।) चक्रवाकः । पारावतः । कामुकः । इति मेदिनी ॥ (यथा, मेघदूते । ७४ । “सभ्रूभङ्गं प्रहितनयनैः कामिलक्ष्येष्वमोघैः” ॥) चटकः । इति शब्दरत्नावली ॥ चन्द्रः । इति त्रि- काण्डशेषः ॥ ऋषभौषधिः । सारसपक्षी । इति राजनिर्घण्ठः ॥ (सर्व्वकामवत्त्वात् विष्णुः । यथा, महामारते १३ । १४९ । ८३ । “कामदेवः कामपालः कामी कान्तः कृतागमः” ॥)

"https://sa.wiktionary.org/w/index.php?title=कामी&oldid=495844" इत्यस्माद् प्रतिप्राप्तम्