कामुक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामुकः, त्रि, (कामयते इति । “लषपतपदेत्या- दिना” । ३ । २ । १५४ । उकञ् ।) कामी । तत्प- र्य्यायः । कमिता २ अनुकः ३ कम्रः ४ कामयिता ५ अभीकः ६ कमनः ७ कामनः ८ अभिकः ९ । इत्यमरः । ३ । १ । २० ॥ (यथा, भागवते ९ । २३ । १७ । “दुष्यन्तः स पुनर्भेजे स्ववंशं राज्यकामुकः” ॥)

कामुकः, पुं, (कम + उकञ् ।) अशोकवृक्षः । अति- मुक्तकलता । इति मेदिनी ॥ चटकः । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामुक वि।

कामुकः

समानार्थक:कामुक,कमितृ,अनुक,कम्र,कामयितृ,अभीक,कमन,कामन,अभिक

3।1।23।2।5

सोन्मादस्तून्मदिष्णुः स्यादविनीतः समुद्धतः। मत्ते शौण्डोत्कटक्षीबाः कामुके कमितानुकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामुक¦ त्रि॰ कमः उकञ्।

१ अशोकवृक्षे

२ माधवीलतायाम्मेदि॰।

३ चटके पुंस्त्री राजनि॰। मैथुनेच्छावति त्रि॰अम॰। स्त्रियां ङीप्। इच्छामात्रयुक्ते त्रि॰ अम॰ तत्रस्त्रियां न ङीप् किन्तु टाप् इति भेदः
“बोधयित्वा शुभै-र्वाक्यैः कामिनीमिव कामुकः” रामा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामुक¦ mfn. (-कः-का-की-कं) Cupidinous, desirous, lustful, libidinous. m. (-कः)
1. A plant, Asoka, (Jonesia asoca.)
2. A creeping plant, (Gærtnera racemosa.)
3. A sparrow.
4. A bow. f. (-का) A woman desirous of wealth, food, &c. f. (-की) A woman libidinous or lust- ful. E. कम् to desire, उकञ् affix, fem. टाप् or ङीष्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामुक [kāmuka], a. (-का, or -की f.) [कम्-उकञ् P.III.2.154.]

Wishing, desirous. दुर्योधनमवाचीनं राज्यकामुकमातुरम् Mb. 8.8.17.

Lustful, libidinous.

कः A lover, a libidinous man. दास्याः कामुकः, वृषल्याः कामुकः Mbh. on P. II.3.69. कामुकैः कुम्भीलकैश्च परिहर्तव्या चन्द्रिका M.4; R.19.33; Ṛs.6.9.

A sparrow.

The Aśoka tree. ˚कान्ता f. N. of Mādhavi creeper. -का A woman desirous of wealth. -की A libidinous or lustful woman.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामुक mf( आ)n. wishing for , desiring , longing after (in comp. ) R. BhP.

कामुक mf( आ)n. loving , enamoured or in love with( acc. ) TS. vi

कामुक m. a lover , gallant R. Ragh. xix , 33 etc.

कामुक m. (with gen. ) Va1rtt. on Pa1n2. 2-3 , 69

कामुक m. a sparrow L.

कामुक m. the plant Jonesia अशोकL.

कामुक m. the creeping plant Gaertnera racemosa L.

कामुक m. a bow( v.l. for कार्मुक) W.

कामुक m. a kind of pigeon L.

कामुक m. N. of an author of मन्त्रs

कामुक m. a woman desirous of wealth etc. W.

कामुक m. a kind of crane L.

"https://sa.wiktionary.org/w/index.php?title=कामुक&oldid=495845" इत्यस्माद् प्रतिप्राप्तम्