कामुकी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामुकी, स्त्री, (कम + उकञ् + “जानपदकुण्डेति” । ४ । १ । ४२ । ङीष् ।) मैथुनेच्छावती । तत्प- र्य्यायः । वृषस्यन्ती २ । इत्यमरः । २ । ६ । ९ ॥ (यथा, नैषधे १९ । २४ । “अनिशभवदत्यागादेनं जनः खलु कामुकी सुभगमभिधास्यत्युद्दामापराङ्कवदावदः” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामुकी स्त्री।

मैथुनेच्छावती

समानार्थक:वृषस्यन्ती,कामुकी

2।6।9।2।4

समाः स्नुषाजनीवध्वश्चिरिण्टी तु सुवासिनी। इच्छावती कामुका स्याद्वृषस्यन्ती तु कामुकी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामुकी f. desirous , lustful Pa1n2. 4-1 , 42

कामुकी f. a lustful womanSee. Pa1n2. 4-1 , 42 , and Vop. iv , 26

"https://sa.wiktionary.org/w/index.php?title=कामुकी&oldid=495847" इत्यस्माद् प्रतिप्राप्तम्