कामेश्वर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामेश्वर¦ पु॰ कामानामीश्वरः।

१ परमेश्वरे

२ भरवीभदेस्त्री
“कामेश्वरी च रुद्रार्णा पूर्व्वसिंहासने स्थिता” तन्त्रसा॰कामाख्यापञ्चमूर्त्त्यन्तर्गते

३ मूर्त्तिभेदे च स्त्री
“देव्या-श्चापि नरश्रेष्ठ! पञ्च रूपाणि भैरव!। शृणु वेताल!गुह्यानि देवैरपि सदैव हि। कामाख्या

१ त्रिपुरा

२ चैवतथा कामेश्वरी

३ शिवा

४ । सारदा

५ ऽथ महोत्साहाकामरूपगुणैर्युता” कालिका पु॰

६१ अ॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामेश्वर/ कामे m. N. of कुबेरTA1r.

कामेश्वर/ कामे n. N. of a तीर्थSkandaP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--married by ललिता. Br. IV. १४. २१; १५. १२; २७. ६७; ३६. 4.

"https://sa.wiktionary.org/w/index.php?title=कामेश्वर&oldid=427638" इत्यस्माद् प्रतिप्राप्तम्