काम्पिल्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काम्पिल्यः, पुं, (कम्पिल + जातार्थे ष्यञ् ।) गुण्डा- रोचनीनामसुगन्धिद्रव्यम् । इत्यमरटीकायां भरतः ॥ (कम्पिलाया अदूरे भवः इति सङ्काशादित्वात् ण्यः ।) उत्तरदेशविशेषः । इति शब्दरत्नावली ॥ (यथा, महाभारते । १ । १३९ । ६८ । “माकन्दीमथगङ्गायास्तीरे जनपदायुताम् । सोऽध्यवात्सीत् दीनमनाः काम्पिल्यञ्च पुरोत्तमम् । दक्षिणांश्चापि पाञ्चालान् यावच्चर्म्मन्वती नदी” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काम्पिल्य पुं।

रोचनी

समानार्थक:काम्पिल्य,कर्कश,चन्द्र,रक्ताङ्ग,रोचनी

2।4।146।2।1

अव्यथातिचरा पद्मा चारटी पद्मचारिणी। काम्पिल्यः कर्कशश्चन्द्रो रक्ताङ्गो रोचनीत्यपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काम्पिल्य¦ पु॰

१ देशभेदे शब्दरत्ना॰

२ पुरभेदे च।
“माकन्दी-मथ गङ्गायास्तीरे जनपदायुताम्। सोऽध्यवात्सीत् दीन-मनाः काम्पिल्यञ्च पुरोत्तमम्”। दक्षिणांश्चापि पाञ्चालान्यावत् चर्म्मण्वतीं नदीम्। द्रोणेन चैवं द्रुषदः परिभूया-ऽथ पालितः” भा॰ आ॰

१८

० ।
“काम्पिल्ये ब्रह्मदत्तस्यत्वन्तःपुरनिवासिनी” भा॰ शा॰

१३

९ अ॰। तत्रजातादि
“धन्वयोपधाद्वुञ्” पा॰ वञ। काम्पिल्यक[Page1906-a+ 38] तद्भवादौ। काम्पिल्यदेशः उत्पत्तिस्थानत्वेनास्त्यस्य अच्। (गुडारोचना)

३ नामगन्धद्रव्ये अस्यैव चूर्णम् (कमलागुडि) कापिल्ल काम्पिल्यक एतावप्यत्र पृषो॰ साधु।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काम्पिल्य¦ m. (-ल्यः)
1. A perfume, commonly Sunda Rochani.
2. A country: see the preceding; also काम्पिल्ल, &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काम्पिल्य m. N. of a country L.

काम्पिल्य m. of one of the five sons of हर्य्-अश्वor भर्म्या-श्व(called collectively पञ्चालs) VP. BhP.

काम्पिल्य m. of a plant (probably a Crinum See. कम्पिलand काम्पील) L.

काम्पिल्य m. a perfume (commonly सुन्दरोचनी) L.

काम्पिल्य fn. N. of a city of the पञ्चालs MBh. R. Katha1s. VP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of भ्रम्याश्व. भा. IX. २१. ३२.
(II)--a fifth son of Bheda. वा. ९९. १९६.
(III)--a son of हर्यश्व. Vi. IV. १९. ५९.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kāmpilya : nt.: Name of a city; also referred to as Drupadasya nagarī or pura 1. 156. 11; 3. 13. 101.


A. Location: Capital of Mākandī (southern Pāñcāla country) on the south bank of Gaṅgā (rājāsi dakṣiṇe kūle bhāgīrathyā(ḥ) 1. 128. 12; (mākandīm atha gaṅgāyās tīre…/dakṣiṇāṁś caiva pāñcālān) 1. 128. 15.


B. Description: Excellent town (purottama) 1. 128. 15.


C. Epic events:

(1) When Droṇa gave half of the Pāñcāla country to Drupada, the latter went to Kāmpilya and settled down there (so 'dhyāvasad…kāmpilyam) 1. 128. 15; hence referred to as drupadasya nagarī 1. 56. 11; drupadasya pura 3. 13. 101;

(2) Kuntī and the Pāṇḍavas took leave of the Brāhmaṇa at Ekacakrā and went to the town of Drupada 1. 156. 11; 3. 13. 101;

(3) Śikhaṇḍin, after his marriage with the daughter of the king of Daśārṇas, returned to Kāmpilya 5. 190. 13; the king of Daśārṇas arrived at Kāmpilya to find out whether Śikhaṇḍin was a man or a woman and sent his messenger to Drupada 5. 193. 13.


D. Past event: When Brahmadatta ruled at Kāmpilya there lived with him for a long time a female bird, Pūjanī by name, in his inner apartment (antaḥpuranivāsinī) 12. 137. 5. [See Pāñcālanagara ]


_______________________________
*1st word in left half of page p523_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kāmpilya : nt.: Name of a city; also referred to as Drupadasya nagarī or pura 1. 156. 11; 3. 13. 101.


A. Location: Capital of Mākandī (southern Pāñcāla country) on the south bank of Gaṅgā (rājāsi dakṣiṇe kūle bhāgīrathyā(ḥ) 1. 128. 12; (mākandīm atha gaṅgāyās tīre…/dakṣiṇāṁś caiva pāñcālān) 1. 128. 15.


B. Description: Excellent town (purottama) 1. 128. 15.


C. Epic events:

(1) When Droṇa gave half of the Pāñcāla country to Drupada, the latter went to Kāmpilya and settled down there (so 'dhyāvasad…kāmpilyam) 1. 128. 15; hence referred to as drupadasya nagarī 1. 56. 11; drupadasya pura 3. 13. 101;

(2) Kuntī and the Pāṇḍavas took leave of the Brāhmaṇa at Ekacakrā and went to the town of Drupada 1. 156. 11; 3. 13. 101;

(3) Śikhaṇḍin, after his marriage with the daughter of the king of Daśārṇas, returned to Kāmpilya 5. 190. 13; the king of Daśārṇas arrived at Kāmpilya to find out whether Śikhaṇḍin was a man or a woman and sent his messenger to Drupada 5. 193. 13.


D. Past event: When Brahmadatta ruled at Kāmpilya there lived with him for a long time a female bird, Pūjanī by name, in his inner apartment (antaḥpuranivāsinī) 12. 137. 5. [See Pāñcālanagara ]


_______________________________
*1st word in left half of page p523_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=काम्पिल्य&oldid=495854" इत्यस्माद् प्रतिप्राप्तम्