कायिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कायिकः, त्रि, (कायेन निष्पादितः निष्पन्नो वा कायेन निर्वृत्त इति वा । काय + ठक् ।) शा- रीरिकः । कायनिष्पन्नः । यथा । “अदत्तानामुपादानं हिंसा चैवाविधानतः । परदारोपसेवा च कायिकं त्रिविधं स्मृतम्” ॥ इति तिथ्यादितत्त्वम् ॥ (स्त्री, शरीरसम्बन्धिनी चक्रवृद्धिः । यथा मनुः ८ । १५३ । “चक्रवृद्धिः कालवृद्धिः कारिता कायिका च या” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कायिक¦ त्रि॰ कायेन निर्वृत्तं टक्। देहनिर्वृत्ते पुण्य-[Page1936-b+ 38] पापादौ कर्म्मणि।
“अदत्तानामुपादानं हिंसा चैवाऽ-विधानतः। परदारोपसेवा च कायिकं त्रिविधं स्मृतम्” ति॰ त॰ दशविधपापकीर्त्तने वाल्मी॰।
“मनसा तु कृतंकर्म मनसैवोपभुञ्जते। वाचा वाचा कृतं कर्म कायेनैव तुकायिकम्” सा॰ भा॰ धृता स्मृतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कायिक¦ mfn. (-कः-का-की-कं) Corporeal, relating to the body. E. काय the body, and कन् or ठक् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कायिक mf( ई)n. performed with the body Mn. xii , 8 MBh. xviii , 303

कायिक mf( ई)n. corporeal Sus3r. etc.

कायिक mf( ई)n. ( ifc. )belonging to an assemblage or multitude Buddh.

"https://sa.wiktionary.org/w/index.php?title=कायिक&oldid=495875" इत्यस्माद् प्रतिप्राप्तम्