कार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारः, पुं, (कृ हिंसायां + भावे घञ् ।) वधः । निश्चयः । (धातूनामनेकार्थत्वात् अत्र निश्चयार्थेऽपि ॥ कं सुखं ऋच्छत्यनेन । क + ऋ + करणे + घञ् ।) बलिः । यत्नः । यतिः । (कं सुखं निर्वृतिं ऋच्छतीति । क + ऋ + कर्त्तरि अण् ।) पतिः । इति शब्दरत्ना- वली ॥ (कं निष्यन्दजलमृच्छतीति ।) तुषारशैलः । इति मेदिनीकरहेमचन्द्रौ ॥। कर्म्मोपपदे कर्तृवाच- कः । यथा कर्म्मकारः स्वर्णकार इत्यादि । इति व्याकरणम् ॥ क्रिया । यथा करणं कारः क्रिया । इति रामतर्कवागीशः ॥ (अक्षरान्ते तदक्षर- वाचकः । यथा ककारः । मकारः । इत्यादिः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कार¦ पु॰ कृ--कृतौ घञ्।

१ क्रियायाम्

२ यत्ने
“सकारनानारकासा” इत्यादि माघः।
“सकाराः सयत्नाः सोत्साहाः” मल्लि॰करणे घञ्।

३ बले। कस्य सुस्वस्यारः प्राप्तिर्यत्र।

४ रतौविश्वः कृ--हिंसायां भावे घञ्।

५ बधे धातूनामनेकार्थत्वात्

६ निश्चये। कर्मणि घञ्।

७ पूजोपहारे बलौ। कं सुख-मृच्छत्यनेन ऋ--करणे

६ त॰।

८ पत्यौ कं सुखंनिर्वृतिमृच्छति कर्त्तरि अण्।

१० यतिरूपे प्रव्रज्यान्वितेचतुर्थाश्रमे च शब्दरत्ना॰ कं जलं निष्यन्दज-मृच्छति अण्।

११ हिमाथले मेदि॰। करकायां भवम्अण् पृषो॰ कलोपः।

१२ करकाजे जले न॰ सुश्रुतः।
“तत्र त्वन्तरीक्षं चतुर्विधं तद्यथा धारं कारं तौषारंहैमञ्चेति” सुश्रुते कारमित्यत्र कारकमित्येव पाठःसमुचितः ककारलोपः लिपिकरप्रमादात् इति बोध्यम्। कर्मण्युपपदे कृ--अण्। स्वर्ण्णकार कुम्भकार इत्यादौतत्तत्कर्मकारके त्रि॰। स्त्रियां टाप्, वोपदेवमतेकर्मणि षण् षित्त्वात् ईप् इति भेदः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कार¦ mfn. (-रः-री-रं) Who or what does any act, (but used chiefly in composition with other words:) the agent, a maker or doer; as कुम्भकार a potter, a maker of earthen vessels. स्वर्णकार a goldsmith, &c. m. (-रः)
1. Act, action.
2. Killing, slaughter.
3. Certainty.
4. Effort, exertion.
5. Religious austerity.
6. A heap of snow, or a mountain covered with it.
7. Tax, toll, royal revenue.
8. A master, a lord. f. (-रा)
1. A prison.
2. Binding, confinement.
3. A female messenger.
4. The part of a lute below the neck.
5. A female work- er in gold, (हेमकारिका।)
6. Pain, affliction. E. कृञ् to make, to do, with घञ् or अण् affix, in the latter case the fem. affix is ङीष्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कार [kāra], a. (-री f.) [कृ-घञ्] (At the end of comp.) Making, doing, performing, working, maker, doer, author; ग्रन्थकारः author; कुम्भकारः, सुवर्णकारः &c. &c.

रः Act, action; as in पुरुषकार.

A term denoting a sound or a word which is not inflected; as अकार Ms.2.76,125; ककार, फूत्कार &c.

Effort, exertion; 'कारौ वधे निश्चये च बले यत्ने रतावपि' इति विश्वः. Śi.19.27.

Religious austerity.

A husband, lord; master.

Determination.

Power, strength.

A tax or toll.

A heap of snow.

The Himālaya mountain.

Water produced by hail.

Killing, slaughter.-Comp. -अवरः a man of a mixed and low caste, born from a Niṣāda father and Vaidehi mother; a shoemaker; कारावरो निषाद्यां तु चर्मकारः प्रसूयते Mb.13.48.26; cf. Ms.1.36. -कर a. working, acting as agent. -भूः a toll-station.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कार mf( ई)n. (1. कृPa1n2. 3-2 , 23 ), making , doing , working , a maker , doer( ifc. See. कुम्भ-क्, यज्ञ क्, सुवर्ण-क्)

कार mf( ई)n. an author( e.g. वार्त्तिक-क्)

कार m. ( ifc. )an act , action(See. काम-क्, पुरुष-क्)

कार m. the term used in designating a letter or sound or indeclinable word( e.g. अ-क्, क-क्, qq. vv. ; एव-क्, the word एव; फूत्-क्See. ) Pra1t. Mn. etc.

कार m. effort , exertion L.

कार m. determination L.

कार m. religious austerity L.

कार m. a husband , master , lord L.

कार ( अस्or आ) m. or f. act of worship , song of praise Divya1v.

कार m. (= 2. कर)tax , toll , royal revenue Pa1n2. 6-3 , 10

कार m. a heap of snow or a mountain covered with it L.

कार mfn. produced by hail Sus3r.

कार m. (2. कृ) , a song or hymn of praise RV.

कार m. a battle song RV.

कार m. (2. कॄ) , killing , slaughter L.

"https://sa.wiktionary.org/w/index.php?title=कार&oldid=495879" इत्यस्माद् प्रतिप्राप्तम्