कारज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारज¦ त्रि॰। कारात् क्रियातो जायते जन--ड।

१ क्रियाजन्येकरजे नखे भवं तस्येदं वा अण्।

२ नखभवे

३ नखसम्ब-न्धिनि च त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारज¦ mfn. (-जः-जी-जं) Of or relating to the finger-nail. m. (-जः) A young elephant. E. करज a nail, &c. अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारज [kāraja], a. Relating to the fingernail.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारज mfn. (fr. कर्) , of or relating to the finger-nail W.

कारज m. (for रुज)a young elephant W.

"https://sa.wiktionary.org/w/index.php?title=कारज&oldid=495882" इत्यस्माद् प्रतिप्राप्तम्