कारणता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारणता [kāraṇatā], Causality, causation; प्रलयस्थितिसर्गाणामेकः कारणतां गतः Ku.2.6.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारणता/ कारण--ता f. causality , causation Kum. ii , 6

"https://sa.wiktionary.org/w/index.php?title=कारणता&oldid=272575" इत्यस्माद् प्रतिप्राप्तम्