कारणा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारणा, स्त्री, (कृ हिंसायाम् । णिजन्तात् कृञो “ण्यासश्रन्थेति” । ३ । ३ । १०७ । युच् ततः टाप् ।) यातना । गाढवेदना । इत्यमरः । १ । ९ । ३ ॥ नरकरुजा यमयातना । इति केचित् । इति भरतः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारणा स्त्री।

तीव्रदुःखम्

समानार्थक:कारणा,यातना,तीव्रवेदना

1।9।3।1।3

विष्टिराजूः कारणा तु यातना तीव्रवेदना। पीडा बाधा व्यथा दुःखमामनस्यं प्रसूतिजम्.। स्यात्कष्टं कृच्छ्रमाभीलं त्रिष्वेषां भेद्यगामि यत्.।

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारणा¦ स्त्री कृ--हिंसाया स्वार्थे णिच्--भावे युच्।

१ तीव्र-वेदनायाम् अमरः। कृ--णिच्--युच्।

२ प्रेरणायाम्

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारणा f. pain , agony Das3.

कारणा f. an astronomical period W. ([ कारणात्, from some cause or reason , Rpra1t. iii , 13 Mn. viii , 355 ; कस्मात् कारणात्, from what cause? मम-कारणात्, for my sake R. etc. ; अ-कारणेन, without a reason Ya1jn5. ii , 234 ; येन कारणेन, because ; यस्मिन् कारणे, from which motive , wherefore.])

"https://sa.wiktionary.org/w/index.php?title=कारणा&oldid=495887" इत्यस्माद् प्रतिप्राप्तम्