कारवी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारवी, स्त्री, (कारं वाति । वा + कः । के जलोप- लक्षितवर्षाकाले रवो यस्य । कारवः केकावरो मयूरस्तस्य पुच्छमिवाकारोऽस्त्यस्य अच् । यद्वा कृ हिंसायां स्वार्थे णिच् ततः क्विप् । कारमवति । कर्म्म ण्यण् । गौरादित्वात् ङीष् ।) मधुरा । मौरी इति भाषा । दीप्यः । मयूरशिखा । रुद्रजटा इति भाषा । क्षेत्रयमानिका इति केचित् । सुषवी । केले जीरा इति भाषा । हिङ्गुपत्री । हिङ्गेर पाता इति भाषा । इत्यमरभरतौ ॥ क्षुद्रकारवेल्ली । इति राजनिर्घण्टः । छोट करला इति भाषा ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारवी स्त्री।

कारवी

समानार्थक:खराश्वा,कारवी,दीप्य,मयूर,लोचमस्तक

2।4।111।2।2

लाङ्गली शारदी तोयपिप्पली शकुलादनी। खराश्वा कारवी दीप्यो मयूरो लोचमस्तकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

कारवी स्त्री।

शतपुष्पा

समानार्थक:शतपुष्पा,सितच्छत्रा,अतिच्छत्रा,मधुरा,मिसि,अवाक्पुष्पी,कारवी

2।4।152।2।2

शतपुष्पा सितच्छत्रातिच्छत्रा मधुरा मिसिः। अवाक्पुष्पी कारवी च सरणा तु प्रसारिणी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

कारवी स्त्री।

कृष्णवर्णजीरकः

समानार्थक:सुषवी,कारवी,पृथ्वी,पृथु,काला,उपकुंञ्चिका

2।9।37।1।2

सुषवी कारवी पृथ्वी पृथुः कालोपकुञ्जिका। आर्द्रकं शृङ्गबेरं स्यादथच्छत्रा वितुन्नकम्.।

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

कारवी स्त्री।

हिङ्गुपत्रम्

समानार्थक:कारवी,पृथ्वी,बाष्पिका,कबरी,पृथु

2।9।40।2।1

सहस्रवेधि जतुकं बाल्हीकं हिङ्गु रामठम्. तत्पत्री कारवी पृथ्वी बाष्पिका कबरी पृथुः॥

अवयव : हिङ्गुवृक्षनिर्यासः

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारवी¦ स्त्री कारं वाति वा कके जलोपलक्षितवर्षाकालेरवोऽस्य कारवोमयूरस्तस्य पुच्छमिवाकारोऽस्त्यस्थ अच्,कृ हिंसायां स्वार्थेणिच्--क्विप् काः तमवति अण् वा गौरा॰ङीष्।

१ शतपुष्पायाम्, (मौर)

२ रुद्रजटायाम्,

३ मयूर-शिस्वालतायाम्।

४ कारवेल्ले, (करेला)

५ त्वक्पत्र्याम्(तेजपात)

६ कृष्णजीरके च।

७ क्षुद्रकारवेल्ले अमरःराजनि॰

८ काकयोषिति च।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारवी [kāravī], N. of many plants. (Mar. शोप, ओवा, जिरेंइ.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारवी f. the Asa foetida plant or its leaf (= हिङ्गु-पर्णी) L.

कारवी f. Celosia cristata L.

कारवी f. a kind of anise (Anethum Sowa) L.

कारवी f. Nigella indica Bhpr.

कारवी f. a kind of fennel ib.

कारवी f. a small kind of gourd L.

कारवी f. Carum Carvi Bhpr.

"https://sa.wiktionary.org/w/index.php?title=कारवी&oldid=495893" इत्यस्माद् प्रतिप्राप्तम्