कारिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारिन्¦ mfn. (-री-रिणी-रि) An actor, acting, doing. E. कृ to do, णिनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारिन् [kārin], a. Making, doing, causing, bringing about (at the end of comp.). -m. A mechanic, artist preparer न कारिसोमं प्रपपौ अग्ने Mbh. on III.2.115.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारिन् mfn. ( Pa1n2. 5-2 , 72 ) doing , making , effecting , producing , acting , an actor Ya1jn5. MBh. etc. (mostly ifc. S3Br. Mn. etc. )

कारिन् m. a mechanic , tradesman L.

कारिन् mfn. rejoicing , praising RV.

"https://sa.wiktionary.org/w/index.php?title=कारिन्&oldid=272823" इत्यस्माद् प्रतिप्राप्तम्