कारी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारी, स्त्री, (कृणाति हिनस्ति कण्टकैः । कृ हिंसायां + इञ् ततो ङीष् ।) वृक्षविशेषः । कण्टकारी आकर्षकारीत्येषा द्विधा । तत्पर्य्यायः । कारिका २ कार्य्या ३ गिरिजा ४ कटुपत्रिका ५ । अस्या गुणाः । कषायत्वम् । मधुरत्वम् । पित्त- नाशित्वम् । दीपनत्वम् । ग्राहित्वम् । रुचिकण्ठ- शोषकारित्वम् । गुरुत्वञ्च । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारी¦ स्त्री कृ--हिंसायाम् इञ् स्त्रियां ङीष्। कण्टकारि-वृक्षे राजनि॰। तस्याः अण्टकाचितत्वेन हिंसासाधनत्वात्रोगहिंसाकारकत्वाद्वा तथात्वम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारी f. N. of a plant(= कारिका, कार्याetc. ) L.

"https://sa.wiktionary.org/w/index.php?title=कारी&oldid=272826" इत्यस्माद् प्रतिप्राप्तम्