कारुण्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारुण्यम्, क्ली, (करुणः करुणावान् । तस्य भावः । करुणैव वा ष्यञ् ।) करुणा । इत्यमरः । १ । ७ । १८ ॥ (यथा गोः रामायणे १ । २ । १५ । “मुनेः शिष्यसहायस्य कारुण्य समजायत” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारुण्य नपुं।

करुणरसः

समानार्थक:कारुण्य,करुणा,घृणा,कृपा,दया,अनुकम्पा,अनुक्रोश,बत,हन्त

1।7।18।1।3

उत्साहवर्धनो वीरः कारुण्यं करुणा घृणा। कृपा दयानुकम्पा स्यादनुक्रोशोऽप्यथो हसः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारुण्य¦ न॰ करुणः करुणायुक्तः करुणाविषयो वा तस्य भावः,करुणैव वा ष्यञ्। करुणायां परदुःखप्रहरणेच्छायाभ्अमरः।

२ करुणाविषयत्वे च
“दयासमुद्रे स तदा-शयेऽतिथीचकार कारुण्यरसापगागिरः” नैष॰
“कारुण्य-वारांनिधे!” नीलतन्त्रम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारुण्य¦ n. (-ण्यं) Compassion, tenderness. E. करुणा compassion, &c. ण्यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारुण्यम् [kāruṇyam], 1 Compassion, kindness, pity; कारुण्यमातन्वते Gīt.1; करिण्यः कारुण्यास्पदम् Bv.1.2.

Sentiment of Pathos कारुण्यं भवभूतिरेव तनुते ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारुण्य mfn. praiseworthy [Comm.] TBr. ii.

कारुण्य n. compassion , kindness MBh. R. etc.

"https://sa.wiktionary.org/w/index.php?title=कारुण्य&oldid=495917" इत्यस्माद् प्रतिप्राप्तम्