कार्तिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कार्तिक पुं।

कार्तिकमासः

समानार्थक:कार्तिक,बाहुल,ऊर्ज,कार्तिकिक

1।4।17।2।4

स्युर्नभस्यप्रौष्ठपदभाद्रभाद्रपदाः समाः। स्यादाश्विन इषोऽप्याश्वयुजोऽपि स्यात्तु कार्तिके॥

पदार्थ-विभागः : , द्रव्यम्, कालः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कार्तिक [kārtika], a. (-की f.) [कृत्तिका-अण्] Belonging to the month of Kārtika; कार्तिकीषु सवितानहर्म्यभाक् R.19.39.

कः N. of the month in which the full moon is near the कृत्तिका or Pleiades (corresponding to OctoberNovember).

An epithet of Skanda. -की The full moon day in the month of Kārtika (Mar. त्रिपुरी पौर्णिमा). कार्तिक्याः प्रभृति आग्रहायणी मासे Mbh. on P.II. 3.28. -Comp. -उत्सवः a festival on the full-moon day of the month of कार्तिक.

"https://sa.wiktionary.org/w/index.php?title=कार्तिक&oldid=495931" इत्यस्माद् प्रतिप्राप्तम्