कार्त्तिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कार्त्तिकः, पुं, (कृत्तिकानक्षत्रयुक्ता पौर्णमासी यत्र मासे इति पाक्षिको अण् ।) वैशाखादिद्वादश मासान्तर्गतसप्तममासः । कृत्तिकानक्षत्रयुक्ता पौणमासी यत्र मासे सः । अयं तुलास्थरविप्रा- रब्धशुक्लप्रतिपदादिदर्शान्तरूपगुख्यचान्द्रः । सौ- रस्तु तुलाराशिस्थरविककालः । इति स्मृतिः ॥ तत्पर्य्यायः । बाहुलः २ ऊर्ज्जः ३ कार्त्तिकिकः ४ । इत्यमरः । १ । १७ ॥ कौमुदः ५ । इति शब्द- रत्नावली ॥ * ॥ अथ कार्त्तिककृत्यम् । पद्मपुराणे । “तुलामकरमेषेषु प्रातःस्नानं विधीयते” । तत्र संकल्पः अरुणोदयकाले मज्जनं कृत्वाचम्य ओ~ तत्सदद्य कार्त्तिके मासि अमुकपक्षे अमुक- तिथावारभ्य तुलास्थरविं यावत् प्रत्यहं अमुक- गोत्रः श्री अमुकदेवशर्म्मा श्रीविष्णुप्रीतिकामः प्रातःस्नानमहं करिष्ये इति संकल्प्य यथोक्तवि- धिना इतिकर्त्तव्यतां विधाय -- “ओ~कार्त्तिकेऽहं करिष्यामि प्रातःस्नानं जनार्द्दन ! । प्रीत्यर्थं तव देवेश ! दामोदर ! मया सह” ॥ इति स्नायात् । मया लक्ष्म्या । प्रतिदिनसंकल्पे तु आरभ्य तुलास्थरविं यावत् प्रत्यहं इति न वक्तव्यम् । किन्तु मासीत्यनन्तरं तुलास्थरवा- वित्यधिकं वक्तव्यम् । चान्द्रस्नानवाक्यन्तु वैशाख- कृत्ये अनुसन्धेयम् । तथा वायुपुराणे । “यदीच्छेद्विपुलान् भोगान् चन्द्रसूर्य्यग्रहोपमान् । कार्त्तिकं सकलं व्याप्य प्रातःस्नायी भवेन्नरः” ॥ * ॥ तथा च गारुडे । “गवामयुतदानेन यत् फलं लभते खग ! । तुलसीपत्रकैकेन तत् फलं कार्त्तिके स्मृतम्” ॥ ओ~अद्येत्यादि तुलसीपत्रकैकसमसंख्यायुतधेनु- दानजन्यफलसमफलप्राप्तिकामः एतानि तुलसी- पत्राणि श्रीविष्णवेऽहं ददे । इत्यभिलप्य एतानि तुलसीपत्राणि श्रीविष्णवे नमः । इत्यनेन दद्यात् ॥ * ॥ ब्रह्माण्डपुपाणे । “विष्णुवेश्मनि यो दद्यात् कार्त्तिके मासि दीपकम् । अग्निष्टोमसहस्रस्य फलमाप्नोति मानवः ॥ ओ~दामोदराय नभसि तुलायां लोलया सह । प्रदीपन्ते प्रयच्छामि नमोऽनन्ताय वेधसे” ॥ लोलया लक्ष्म्या । “इति मन्त्रेण यो दद्यात् प्रदीपं सर्पिरादिना । आकाशे मण्डपे वापि स चाक्षयफलं लभेत्” ॥ स्नानवत् । ओ~अद्येत्यादि अमुकतिथावारभ्य तुला- स्थरविं यावत् प्रत्यहं अमुकगोत्रोऽमुकदेवशर्म्मा अक्षयदीपदानफलप्राप्तिकामः श्रीविष्णुप्रीतिकामो ओ~ विश्वरूपस्य भार्य्यासि पद्मे पद्मालये ! शुभे ! । सर्व्वतः पाहि मां देवि महालक्ष्मि ! नमोऽस्तुते” ॥ ततः । “सुखरात्र्याः प्रदोषे तु कुवेरं पूजयन्ति ये” ॥ इति रुद्रधरवचनात् । कुवेरमपि पाद्यादिभिः पूजयेत् । “ओ~ धनदाय नमस्तुभ्यं निधिपद्माधिपाय च । भवन्तु त्वत्प्रसादान्मे धनधान्यादिसम्पदः” ॥ इति पठित्वा । ओ~ कुवेराय नम इति त्रिः पूज- येत् । ततो गृहादिषु दीपान्दद्यात् । तत्र मन्त्रः । ओ~ अग्निज्योती रविज्योतिश्चन्द्रज्योतिस्तथैव च । उत्तमः सर्व्वज्योतीनां दीपोऽयं प्रतिगृह्यताम् ॥ ततो ब्राह्मणान् बन्धूंश्च भोजयित्वा स्वयं भुञ्जीत । तत्र प्रत्यूषे भविष्योक्तं कर्म्म कर्त्तव्यम् । गोरोचना- तिलकधारणं प्रदीपवन्दनं कृत्वा लक्ष्मीं त्रिः पूज- येत् ॥ तत्र मन्त्रः । “ओ~ विश्वरूपस्य भार्य्यासि पद्मे पद्मालये ! शुभे ! । मलालक्ष्मि ! नमस्तुभ्यं सुखरात्रिं कुरुष्व मे ॥ वर्षाकाले महाघोरे यन्मया दुष्कृतं कृतम् । सुखरात्रि ! प्रभातेऽद्य तन्मे लक्ष्मीर्व्यपोहतु ॥ या रात्रिः सर्व्वभूतानां या च देवेष्ववस्थिता । सम्बत्सरप्रिया या च सा ममास्तु सुमङ्गला ॥ माता त्वं सर्व्वलोकानां देवानां सृष्टिसम्भवा । आख्याता भूतले देवि ! सुखरात्रि ! नमोऽस्तु ते” ॥ ओ~ लक्ष्म्यै नमः इति त्रिः पूजयेत् ॥ अन्यत् सुख- रात्रिशब्दे द्रष्टव्यम् ॥ * ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कार्त्तिक¦ पु॰ कृत्तिकानक्षत्रेण युक्ता पौर्णमासी कृत्तिका +अण् ङीप् कार्त्तिकी साऽस्मिन् मासे अण् पक्षे ठक्। वैशाखावधिके सप्तमे

१ चान्द्रेमासे यन्मासीयपौर्णमास्यां कृत्ति-कानक्षत्रसम्बन्धः सम्भवति तादृशे मासे तस्य च यथा तथात्वं तथा सू॰ सि॰ रङ्गनाथाभ्यां दर्शितं यथा[Page1948-b+ 38]
“नक्षत्रनाम्ना मासास्तु ज्ञेयाःपर्वान्तयोगतः” सू॰ सि॰।
“माससञ्ज्ञा महानक्षत्रनाम्नेति। पर्वान्तयोगतः पर्वान्तःपूर्णिमान्तः तस्य योगात्तत्सम्बन्धात्। नक्षत्रसंज्ञया मासाः। तुकाराच्चान्द्रामासा ज्ञेया इति तात्पर्यार्थः। तथा हियद्दर्शान्तावधिकश्चान्द्रो मासस्तदभ्यन्तरस्थितपूर्णिमान्तस्थित-चन्द्रनक्षत्रसञ्ज्ञः। यथाचित्रासम्बन्धाच्चैत्रः। विशाखास-म्बन्धाद्वैशाखः। ज्येष्ठासम्बन्धाज्ज्यैष्ठः। आषाढासम्ब-न्धादाषाढः। श्रवण सम्बन्धाच्छ्रावणः। भाद्रपदासम्ब-न्धाद्भाद्रपदः। अश्विनीसम्बन्धादाश्विनः। कृत्तिकासम्ब-न्धात् कार्तिकः। मृगशीर्षसम्बन्धान्मार्गशीर्षः। पुष्यसम्बन्धात्पौषः मघासम्बन्धान्माघः। फाल्गुनीसम्बन्धात् फाल्गुनइति। ननु पूर्णिमान्ते तत्तन्नक्षत्राभावे कथं तत्सञ्ज्ञामासानामुचितेत्यत आह” रङ्ग॰।
“कार्तिक्यादिषु संयोगे कृत्तिकादि द्वयं द्वयम्। अन्त्यो-पान्त्यौ पञ्चमश्च त्रिधा मासत्रयं स्मृतम्” सू॰ सि॰।
“नक्षत्रसंयोगार्थमिति निमित्तसप्तमी। कार्तिक्यादिषुकार्तिकमासादीनां पौर्णमासीष्वित्यर्थः। कृत्तिकादि द्वयंद्वयं नक्षत्रं कथितं कृत्तिकारोहिणीभ्यां कार्तिकः। मृगा-र्द्राभ्यां मार्गशीर्षः। पुनर्वसुपुष्याभ्यां पौषः। अश्लेषाम-घाभ्यां माघः। चित्रास्वातीभ्यां चैत्रः। विशाखानुरा-धाभ्यां वैशाखः। ज्येष्ठामूलाभ्यां ज्यैष्ठः। पूर्वोत्तराषा-ढाभ्यामाषाढः। श्रवणधनिष्ठाभ्यां श्रावण इति फलितम्। अवशिष्टमासानामाह। अन्त्योपान्त्याविति। अत्र कार्ति-कस्यादित्वेन ग्रहादन्त्य आश्विनः। उपान्त्यो भाद्रपदः। एतौ मासौ पञ्चमः फालगुनः। चकारः समुच्चयः इतिमासत्रयं त्रिधा स्थानत्रय उक्तम्। रेवत्यश्विनीभरणीतिनक्षत्रत्रयसम्बन्धादाश्विनः। शततारापूर्वोत्तराभाद्रपदेतिनक्षत्रत्रयसम्बन्धाद्भाद्रपदः। पूर्वोत्तराफाल्गुनीहस्तेति नक्ष-त्रत्रयसम्बन्धात् फाल्गुन इति सिद्धम्” रङ्गनाथ। ( आन्द्रकार्त्तिकत्वञ्च तुलाराशिस्थरव्यारब्धशुक्लप्रतिपदा-दिदर्शान्तत्वम्
“मीनादिस्थो रविर्य्येषामारम्भप्रथमक्षणे। भवेत्तेऽब्दे चान्द्रमासाश्चैत्राद्या द्वादश स्मृताः” व्यासवचनात्।

२ तुलास्थरविके तादृशे सौरमासे। तल्लक्षणन्तुतुलास्थरविकत्रिं शद्दिनत्वं सौरकार्त्तिकत्वम्।
“चन्द्रमाःकृष्णपक्षान्ते सूर्य्येण सह युज्यते। सन्निकर्षादथारभ्यसन्निकर्षमथापरम्। चन्द्रार्कयोर्बुधैर्मासश्चान्द्रैत्यभि-धीयते। आदित्यराशिभोगेन सौरोमासः प्रकीर्त्तितः” इति विष्णुध॰ वचनात्।
“चण्डालो जायते राजन्![Page1949-a+ 38] कार्त्तिके मांसभक्षणात्” पद्म पु॰
“शेते विष्णुः सदाषाढेभाद्रे च परिवर्त्तते। कार्त्तिके परिबुध्येत शुक्लपक्षेहरेर्दिने” मत्स्यपु॰। तत्र नानार्थशब्दानामेकत्र शक्ति-रन्यत्र लक्षणेति सिद्धान्तात् चान्द्रे मुख्यत्वम्, सौरे गौण-त्वमिति रघु॰। उभयत्र शक्तिरिति कालमाधवीयेस्थितम्। मासशब्दे विवृतिः। एवं मार्गादीनां चान्द्र-सौरलक्षणमूह्यम्।

३ कृत्तिकानक्षत्रयुक्तपौर्ण्णमासीघटितेअर्द्धमासात्मके तत्पक्षे च।
“नक्षत्रेण युक्तः कालः”
“सास्मिन् पौर्ण्णमासीति संज्ञायाम्” पा॰ व्या॰ जया-दित्येन अस्मिन्निति दशरात्रादिव्यावृर्त्त्यर्थं मासार्द्धमास-संवत्सराणामिय संज्ञेति व्याख्याय उदाहृतं पौषो-मासः पोषोऽर्द्धमासः पौषः संवत्सर इति”। गुरोःकृत्तिकारोहिण्योरन्यतरनक्षत्रेण पर्वान्तयोगे गुरोरस्तो-दयोपलक्षिते

४ वर्षे च यथोक्तं सू॰ सि॰ रङ्गनाथाभ्याम्
“अथ प्रसङ्गात् कार्तिकादिवृहस्पतिवर्षाण्याह” रङ्ग॰।
“वैशाखादिषु कृष्णे च योगः पञ्चदशे तिथौ। कार्तिका-दीनि वर्षाणि गुरोरस्तोदयात् तथा” सू॰ सि॰। (
“यथा पौर्णमास्यां नक्षत्रसम्बन्धेन तत्सञ्ज्ञो मासोभवति। तथेति समुच्चयार्थकम्। वृहस्पतेः सूर्यसान्निध्यदू-रत्वाभ्यामस्तादुदयाद्वा वैशाखादिषु द्वादशसु मासेषु कृष्ण-पक्षे पञ्चदशे तिथौ अमायामित्यर्थः। चकारः पौर्ण-मासीसम्बन्धसमुच्चयार्थकः। योगे उक्तनक्षत्रमम्बन्धे--कार्ति-कादीनि द्वादश वर्षाणि भवन्ति। वैशाखकृष्णपक्षीया-मायां वृहस्पतेरस्त उदये वा जाते सति तदादिवृहस्पतिर्वषं कृत्तिकादिनक्षत्रसंबन्धात् कार्तिकस--ञ्-ज्ञम्। एवं ज्यैष्ठाषाढश्रावणभाद्रपदाश्विनमार्गशीर्षपौष-माघफाल्गुनचैत्रामादिषु मृगपुष्यमघापूफाचित्राविशाखा-ज्येष्ठापूर्वाषाश्रवणपूभाश्विनीदिन नक्षत्रसम्बन्धान्मार्ग शीर्षा-दीनि भवन्ति। अत्रापि प्रोक्तनक्षत्रद्वयत्रयसम्बन्धः प्रागु-क्तो बोध्यः। अमेत्याद्युपलक्षणम्। तेन यद्दिने बृह-स्पतेरुदयोऽस्तो वा तद्दिने यच्चन्द्राधिष्ठितनक्षत्रं तत्स-ञ्ज्ञं बार्हस्पत्यं वर्षं भवतीति तात्पर्यम्। संहिताग्रन्थऽ-स्तोदयवशाद्वर्षोक्तिः परमिदानीमुदयवर्षव्यवहारो गणकै-र्गण्यते
“येनोदितेज्य” इत्युक्तेरिति” रङ्ग॰। ( तस्य च विवृतिः मलमासतत्त्वे यथा(
“यथा मासानां पौर्णमास्यां कृत्तिकादिसम्बन्धात् कार्त्ति-कादित्वं तथा वर्षाणां वृहस्पतेरस्तोदयसम्बन्धात् कार्त्तिका-दित्वम् तेन कृत्तिकारोहिण्योरेकतरस्मिन् वृहस्पतेरस्तो-[Page1949-b+ 38] दयैकतरलाभे कार्त्तिकवर्षम् एवं मार्गशीर्षादि। यत्र वर्ष-द्वयघटकयोनेक्षत्रयोरेकतरस्मिन्नस्तं गतोगुरुरन्यस्मिन्नदेतितत्र का गतिरेति चेत् कार्त्तिकोत्तरं मार्गशीर्षंमार्गशीर्षोत्त्रं पौषमित्यादिकमाद्गतिः”( वार्हस्पत्यवर्षप्रयोजनमुक्तं सू॰ सि॰
“वार्हस्पत्येन षष्ठ्यब्दंज्ञेयं नान्यैस्तु नित्यशः”। षष्ठ्यब्दं प्रभवादिवर्षाणि। ( यथा च कार्त्तिकशब्दस्य कार्त्तिकीयुक्तार्द्धमासपरत्वं वर्षभेदपरत्वं च जयादित्येन दर्शितं तथा आग्रहायणाश्विना-षाढ शब्दानामपि तादृशपौर्ण्णमार्साघटितपक्षवत्सरपरत्वंपूर्ब्बमनुक्तमपि ज्ञेयम्। ( कृत्तिकाणामयं पोष्यत्वेन अण्। अग्नौ निषिक्तरुद्र-तेजोजाते

५ स्कन्दे देवे। तस्य कृत्तिकापोष्यत्वकथा चभा॰ आनु॰

८४ अ॰ यथा। (
“शूलपाणेभर्ग वतो रुद्रस्य च महात्मनः। गिरौहिमवति श्रेष्ठे तदा भृगुकुलोद्वह। देव्या विवाहे निर्वृत्तेरुद्राण्या भृगुनन्दन!। समागमे भगवतो देव्या सह महा-त्मनः। ततः सर्व्वे समुद्विग्ना देवं रुद्रमुपागमन्। तेमहादेवमासीनं देवीञ्च वरदामुमाम्। प्रसाद्य शिरसा सर्व्वेरुद्रमूचुर्भृगूद्वह!। अयं समागसो देव! देव्या सह तवा-नघ!। तपस्विनस्तपस्विन्या तेजस्विन्याऽतितेजसः। अमो-घतेजास्त्वं देव! देवी चेयमुमा तथा। अपत्यं युवयोर्द्देव!बलवद्भविता विभो!। तन्नूनं त्रिषु लोकेषु न कञ्चिच्छे-षयिष्यति। तदेभ्यः प्रणतेभ्यस्त्वं देवेभ्यः पृथुलोचन!। वरं प्रयच्छ लोकेश! त्रैलोक्यहितकाम्यया। अपत्यार्थंनिगृह्णीष्वतेजः परमकं विभो!। त्रैलोक्यसारौ हि युवां,लोकं सन्तापयिष्यथः। तदपत्यं हि युवयोर्द्देवानभिभवे-द्ध्रुवम्। न हि ते पृथिवी देवी नच द्यौस्त्रिदिवं विभो!। नेदं धारयितुं शक्ताः समस्ता इति नो मतिः। तेजः प्र-भावनिर्द्दग्धं तस्मात् सर्व्वमिदं जगत्। तस्मात् प्रसादंभगवन! कर्त्तुमर्हसि नः प्रभो!। न देव्यां सम्भवेत्पुत्त्रोभवतः सुरसत्तम!। धैर्य्यादेव निगृह्लीष्व तेजो ज्वलित-मुत्तमम्। इति तेषां कथयतां भगवान् गोवृषध्वजः। एवमस्त्विति देवांबवान् विप्रर्षे। प्रत्यभाषत। इत्युक्त्वा चोर्द्ध्व-मनयद्रेतो वृषभवाहनः। ऊर्द्ध्वरेताः समभवत्ततः प्रभृतिचापि सः। रुद्राणी तु ततः क्रुद्धा प्रजोच्छेदे तथा कृते। देवानथाब्रवीत्तत्र स्त्रीभावात् परुषं वचः। यस्मादपत्य-काभो वै भर्त्ता मे विनिवर्त्तितः। तस्मात् सव्व सुरा यूय-भनपत्या भविष्यथि। प्रजोच्छदो मम कृतो यस्माद्य[Page1950-a+ 38] ष्माभिरद्य वै। तस्मात् प्रजा वः खगमाः सर्व्वेषां नभविष्यति। पावकस्तु न तत्रासीच्छापकाले भृगूद्वह!। दे देवाव्यास्तथा शापादनपत्यास्तथाऽभवन्। रुद्रस्तु तेजो-ऽप्रतिम धारयामास वै तदा। प्रस्कन्नन्तु ततस्तस्मात् कि-ञ्चित्तत्रापतद्भुवि। उत्पपात तदा वह्नौ ववृधे चाद्भु-तोपमम्। तेजस्तेजसि संपृक्तमात्मयोनित्वमागतम्
“। इत्युपक्रम्य तारकासुरेण बाधितानां देवानां ब्रह्मसमीपे वर-प्रार्थनादिकमुक्तं यथा(
“देवा ऊचुः। असुरस्तारको नाम त्वया दत्तोवरःप्रभो!। सुरानृषींश्च क्लिश्नाति बधस्तस्य विधीयताम्। तस्माद्भयं समुत्पन्नमस्माकं वै पितामह!। परित्रायस्व नोदेव! न ह्यन्या गतिरस्ति नः। ब्रह्मोवाच। समोऽहंसर्व्वभूतानामधर्म्मं नेह रोचये। हन्यतां तारकः क्षिप्रसुरर्षिगणबाधिता। वेदा धर्म्माश्च नोच्छेद गच्छेयुःसुरसत्तमाः!। विहितं पूर्ब्बमेवात्र मया वै व्येतु वोज्वरः। देवा ऊचुः। वरदानाद्भगवतो दैतेयोबलग-र्व्वितः। देवैर्न शक्यते हन्तुं स कथं प्रशमं व्रजेत्। सहि नैव स्म देवानां न सुराणां न रक्षसाम्। बध्यः स्यामितिजग्राह वरं त्वत्तः पितामह!। देवाश्च शप्ता रुद्राण्याप्रजोच्छेदे पुरा कृते। न भविष्यति वोऽपत्यमिति सर्व्वेजगत्पते!। ब्रह्मोवाच। हुताशनो न तत्रासीच्छाप-काले सुरोत्तमाः!। स उत्पादयिताऽपत्य बधाय त्रिद-शद्विषाम्। तद्वै सर्व्वानतिक्रम्य देवदानवराक्षसान्। मनुष्यानथ गन्धर्व्वान्नागानथ च पक्षिणः। अस्त्रेणा-मोघपातेन शक्त्या तं घातयिष्यति। यतो वो भयमुत्पन्नंये चान्ये सुरशत्रवः। सनातनो हि संकल्पः कामइत्यभिधीयते। रुद्रस्य रेतः प्रस्कन्नमग्नौ निपतितञ्चयत्। तत्तेजोऽग्निर्म्महद्भूतं द्वितीयमिव पावकम्। बधार्थंदेवशत्रूणां गङ्गायां जनयिष्यति। स तु नावाप तंशापं नष्टः स हुतभुक् तदा। तस्माद्वो भयहृद्देवाः!समुत्पत्स्यति पावकिः। अन्विष्यतां वै ज्वलनस्तथाचाद्य नियुज्यताम्। तारकस्य बधोपायः कथितो वैमयाऽनघाः!। न हि तेजस्विनां शापास्तेजःसु प्रभवन्तिवै। बलान्यतिबलं प्राप्य दुर्ब्बलानि भवन्ति वै। हन्या-दबध्यान् वरदानपि चैव तपस्विनः। सङ्कल्पाभिरुचिःकामः सनातनतमोऽभवत्। जगत्पतिरनिर्द्देश्यः सर्व्वगःसर्व्वसावनः। हृच्छयः सर्व्वभूतानां ज्येष्ठो रुद्रादपिपभुः। अन्विष्यतां स तु क्षिप्रं तेजोराशिर्हुताशनः। [Page1950-b+ 38] स वो मनोगतं कामं देवः सम्पादयिष्यति। एतद्वाक्य-मुपश्रुत्य ततो देवा महात्मनः। जग्मुः संसिद्धसङ्कल्पाःपर्य्येषन्तो विभावसुम्। ततस्त्रैलोक्यमृषयो विचिन्वन्तःसुरैः सह। काङ्क्षन्तो दर्शनं वह्नेः सर्व्वे तद्गतमानसाः। परेण तपसा युक्ताः श्रीमन्तो लोकविश्रुताः। लोकान-न्वचरन् सिद्धाः सर्व्व एव भृगूत्तम!। नष्टमात्मनि संलीनंनाधिजन्मुर्हुताशनम्। ततः सञ्जातसन्त्रासानग्नेर्द्दर्शन-लालसान्। जलेचरः क्लान्तमनास्तेजसाऽग्नेः प्रदीपितः। उवाच देवान्मण्डूको रसातलतलोत्थितः” इत्युपक्रम्य

८५ अ॰ देवैरग्निसमागमेततो देवैः प्रार्थितवरादिमुक्तं यथा। (
“अग्निरुवाच। ब्रत यद्भवतां कार्य्यं कर्त्ताऽस्मि तदहंसुराः!। भवतन्तु वियोज्योऽस्मि मा वोऽत्रास्ति विचा-रणा। देवा ऊचुः। असुरस्तारको नाम ब्रह्मणो वर-दर्पितः। अस्मान् प्रबाधते वीर्य्याद्बधस्तस्य विधीयताम्। इमान् देवगणास्तात! प्रजापतिगणांस्तथा। ऋषीं श्चापिमहाभाग! परित्रायस्व पावक!। अपत्यं तेजसा युक्तंप्रवीरं जनय प्रभो!। यद्भयं नोऽसुरात्तस्मान्नाशयेद्धव्यवा-हन!। शप्तानां नो महादेव्या नान्यदस्ति परायणम्। अन्यत्र भवतो वीर्य्यात्तस्मात्त्रायस्व नः प्रभो!। इत्युक्तःस तथेत्युक्त्वा भगवान् हव्यबाहनः। जगामाथ दुराधर्षोगङ्गां भागीरथीं प्रति। तया चाप्यभवन्मिश्रो गर्भञ्चास्यादधे तदा। ववृधे स तदा गर्भः कक्षे कृष्णगतिर्यथा। नेजसा तस्य देवस्य गङ्गा विह्वलचेतना। सन्तापमगम-त्तीव्रं सा सोढुं न शशाक ह। आहिते ज्वलनेनाथगर्भे तेजःसमन्विते। गङ्गायामसुरः कश्चिद्भैरवं नाद-मानदत्। अबुद्धिपतितेनाथ नादन विपुलेन सा। वित्र-स्तोद्भ्रान्तनयना गङ्गा विह्वललोचना। विसज्ञा नाशकद्-गर्मं वोढुमात्मानमेव च। सा तु तेजःपरीताङ्गी कम्प-यन्तीव जाह्नवी। उवाच ज्वलनं विप्र! तदा गर्भबलोद्धृता। न ते शक्ताऽस्मि भगवंस्तेजसोऽस्य विधारणे। विमूढाऽस्मिकृताऽनेन न मे स्वास्थ्यं यथा पुरा। विह्वला चास्मिभगवंश्चेतो नष्टञ्च मेऽनघ!। धारणे नास्य शक्ताऽहं गर्भस्यतपतां वर!। उत्स्रक्ष्येऽहमिमं दुःखान्न तु कामात् कथ-ञ्चन। न तेजसोऽस्ति संम्पर्शो मम देव! विभावसो!। आपदर्थे हि सम्बन्धः सुसूक्ष्मोऽपि महाद्युते!। तदन्नगुणसम्पन्नमितरद्वा हुताशन!। त्वय्येव तदहं मन्येधर्म्मा-धर्म्मौ च केवलौ। तामुवाच ततो वह्निर्धार्य्यतां धार्य्य-तामिति। गर्भो मत्तेजसा युक्तो महागुणफलोदयः। [Page1951-a+ 38] शक्ता ह्यसि महीम् कृत्स्नां वोढुं धारयितु तथा। नहि ते किञ्चिदप्राप्यमन्यतो धारणडते। सा वह्निनावार्य्यमाणा देवेरपि सरिद्वारा। ससुत्ससर्ज्ज तं गर्भं मेरौगिरिवरे तदा। समर्था धारणे चापि रुद्रतेजःप्रधर्षिता। नाशकत्तं तदा गर्भं संधारयितुमोजमा। सा समुत्सृज्यतं दु खाद्दीप्तवैश्वानरप्रभम्। दर्शयामास चाग्निस्तां तदागङ्गां भृगूद्वह!। पप्रच्छ सरितां श्रेष्ठां कच्चिद्गर्भः सुखो-दयः। कोदृग्वर्णोऽपि वा देवी कीदृग्रूपश्च दृश्यते। तेजसा केन वा युक्तः सर्व्वमेतद्ब्रवीतु मे”। (
“गङ्गोवाच। जातरूपः स गर्भो वै तेजसां त्वमिवा-नघ!। सुवर्ण्णो विमलो दोप्तः पर्व्वतञ्चावभासयत्। पद्मो-त्पलविमिश्राणां ह्रदानामिव शीतलः। गन्धोऽस्य सक-दम्बानां तुल्यो वै तपतांवर!। तेजसा तस्य गर्भस्य भास्क-रस्येव रश्मिभिः। यद्द्रव्यं परिसंसृष्टं पृथिव्यां पर्व्वतेषुच। तत् सर्व्वं काञ्चनीभूतं समन्तात् प्रत्यदृश्यत। पर्य्य-धावत शैलांश्च नदीः प्रस्रवणानि च। व्यादीपयं स्तेजसाच त्रैलोक्यं सचराचरम्। एवं रूपः स भगवन्! पुत्रस्तेहव्यवाहन!। सूर्य्यवैश्वानरसमः कान्त्या सोम इवापरः। एवमुक्त्वा तु सा देवी तत्रैवान्तरधीयत। पावकश्चापितेजस्वी कृत्वा कार्य्यं दिवौकसाम्। जगामेष्टं ततो देशंतदा भार्गवनन्दन!। एतैः कर्म्मगुणैर्लोके नामाग्नेः परि-ग यते। हिरण्यरेता इति वै ऋषिभिर्व्विबुधैस्तथा। पृथिवीच तदा देवी ख्यातोवसुमतीति वै। स तु गर्भो महातेजागाङ्गेयः पावकोद्भवः। दिव्यं शरवणं प्राप्य ववृधेऽद्भुत-दर्शनः। ददृशुः कृत्तिकास्तन्तु बालार्कसदृशद्युतिम्। पुत्रञ्चैताश्च तं बालं पुपुषुस्तन्यविस्रवैः। ततः स कार्त्ति-केयत्वमवाप परमद्युतिः। स्कन्नत्वात् स्कन्दताञ्चापिगुहावासाद्गुहोऽभवत्”। अधिकं कार्त्तिकेयशब्दे वक्ष्यते। कार्त्तिकस्येयम् अण् ङीप्। कार्त्तिकी

६ देवीशक्तिभेदेकौमार्य्याम् नवपत्रिकान्तर्गते जयन्तीस्थे

७ देवीभेदे चकृत्तिकानक्षत्रेण युक्ता पौर्णमासी अण् ङीप्। चान्द्र-कार्त्तिकमासस्य

८ पौर्णमास्याम् स्त्री।
“कार्त्तिक्याःआग्रहायणो मासे” महाभा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कार्त्तिक¦ m. (-कः)
1. The month Kartik, (October-November,) when the moon is full near the Pleiades.
2. The deity KARTIKEYA. E. कृत्तिका the Pleiades, अण् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कार्त्तिक m. (fr. कृत्तिकाSee. ; with or without मास) , N. of a month corresponding to part of October and November (the twelfth month of the year , when the full moon is near the Pleiades) Pa1n2. La1t2y. MBh. etc.

कार्त्तिक m. N. of स्कन्द(See. कार्त्तिकेय) BrahmaP.

कार्त्तिक m. of a वर्ष

कार्त्तिक m. of a medical author

कार्त्तिक mn. N. of the first year in Jupiter's period of revolution VarBr2S. Su1ryas.

कार्त्तिक n. N. of a तीर्थMatsyaP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--नवमि and द्वादशी, as युगादिस् for श्राद्ध। M. १७. 4.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kārttika  : m.: Name of a month.


A. Epic event related with this month: The wrestling match between Bhīma and Jarāsandha began on the first day of Kārttika 2. 21. 17.


B. Religious rite perfotmed in this month: Aṅgiras told Bhīṣma that if one took food only once a day in Kārttika he became brave, got many wives, and became famous (kārttikaṁ tu naro māsaṁ yaḥ kuryād ekabhojanam/śūraś ca bahubhāryaś ca kīrtimāṁś caiva jāyate//) 13. 109. 29. [See Kaumuda ]


_______________________________
*2nd word in right half of page p237_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kārttika  : m.: Name of a month.


A. Epic event related with this month: The wrestling match between Bhīma and Jarāsandha began on the first day of Kārttika 2. 21. 17.


B. Religious rite perfotmed in this month: Aṅgiras told Bhīṣma that if one took food only once a day in Kārttika he became brave, got many wives, and became famous (kārttikaṁ tu naro māsaṁ yaḥ kuryād ekabhojanam/śūraś ca bahubhāryaś ca kīrtimāṁś caiva jāyate//) 13. 109. 29. [See Kaumuda ]


_______________________________
*2nd word in right half of page p237_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कार्त्तिक&oldid=444833" इत्यस्माद् प्रतिप्राप्तम्