कार्दम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कार्दम(मिक)¦ त्रि॰ कर्दमेन रक्तं अण् वृत्तिकारमते ठक् वा। कर्दमेन रक्ते वस्त्रादौ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कार्दम mf( ई)n. (fr. कर्दम) , made of mud , muddy , filled or covered with mud R. v , 27 , 16 Pa1n2. 4-2 , 2 Ka1s3.

कार्दम mf( ई)n. belonging to प्रजापतिकर्दमBhP. iii , 24 , 6.

"https://sa.wiktionary.org/w/index.php?title=कार्दम&oldid=495934" इत्यस्माद् प्रतिप्राप्तम्