कार्पास

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कार्पासः, पुं, क्ली, (कर्पास एव । स्वार्थे अण् ।) कर्पास- वृक्षः । कापास् इति भाषा ॥ (अस्य पत्रादिना सर्पदष्टः पुरुषो नीरोगो भवति । इदानीं पत्रा- दीनां व्यवहारक्रम उच्यते ।

कार्पासम्, त्रि, (कर्पास्याः विकारे अवयवे वा अण् विल्वाद्यण् वा ।) कार्पासजातवस्त्रादि । तत्पर्य्यायः । फालम् २ वादरम् ३ । इत्यमरः । २ । ६ । १११ ॥ (यथा, महाभारते २ । ५० । २४ । “श्लक्ष्णं वस्त्रमकार्पासमाविकं मृदु चाजिनम्” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कार्पास वि।

कार्पासवस्त्रम्

समानार्थक:फाल,कार्पास,बादर

2।6।111।1।3

वाल्कं क्षौमादि फालं तु कार्पासं बादरं च तत्. कौशेयं कृमिकोशोत्थं राङ्कवं मृगरोमजम्.।

अवयव : कार्पासः

पदार्थ-विभागः : वस्त्रम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कार्पास¦ त्रि॰ कर्पास्या अवयवः विल्वा॰ अण्। कर्पासीविकारे सूत्रादौ। तस्य फले लुक्। कर्पासी स्वार्थेऽण् ङीप्कर्पासी (कापास)

२ वृक्षे स्त्री। स्वार्थे क। कार्पासि-काऽप्यत्र। स्वार्थिकस्यापि प्रकृतिलिङ्गातिक्रमस्य क्वाचित्-कत्वात् कार्पसकोऽप्यत्र पु॰।
“कार्पासको लघुः कोष्णोमधुरो वातनाशकः। तत्पलाशं समीरघ्नं रक्तकृन्मूत्रवर्द्धनम्। तत्फलं पिण्डिकानाहपूयस्रावविनाशकृत्। तद्वीजं स्तन्यदं वृष्यं स्निग्धं कफकरं गुरु” भावप्र॰। अधिकं कर्पासशब्दे

१७

२३ पृ॰ दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कार्पास¦ mfn. (-सः-सी-सं) Made of cotton, cottony, &c. nf. (-सं-सी)
1. The cotton plant, (Gossypium hirsutum-) n. (-सं)
1. Cotton cloth, &c.
2. Paper. E. कृ to make, to do, पास Unadi affix, the vowel of the radical being lengthened.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कार्पास [kārpāsa], a. (-सी f) [कर्पास्याः अवयवः अण्] Made of cotton; वेष्टन्ते तस्य लाङ्गूलं जीर्णैः कार्पासिकैः पटैः Rām.5. 53.6.

सः, सम् Anything made of cotton; क्रोञ्चः कार्पासिकं हृत्वा मृतो जायति मानवः Mb.13.111.16. Ms.8.326. अयमपि विधिर्न मृदुनामिव कार्पासानां कृतः मतिषेधविषय आरभ्यते Mbh. on P.IV.1.55.

Paper. -सी The cotton plant. -Comp. -अस्थि n. the seed of the cotton plant; Ms.4.78. -तान्तवम् Texture made of cotton; Ms.12.64.-नासि (लि) का a spindle. -सौत्रिक a. made of cotton thread; Y.2.179.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कार्पास mf( ईL. )n. (fr. कर्पास; g. बिल्वा-दि) , made of cotton , cottony A1s3vS3r. La1t2y. Mn. etc.

कार्पास mn. cotton , cotton cloth , etc. Mn. MBh. etc.

कार्पास mn. paper W.

"https://sa.wiktionary.org/w/index.php?title=कार्पास&oldid=495940" इत्यस्माद् प्रतिप्राप्तम्