कार्मिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कार्मिक [kārmika], a. (-की f.) [कर्मन्-ठक्]

Manufactured, made.

Embroidered, intermixed with coloured thread (as cloth).

Any variegated texture; Y.2.18.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कार्मिक m. pl. " engaged in action " , N. of a Buddh. philos. school

कार्मिक n. " manufactured , embroidered " , any variegated texture Ya1jn5. ii , 180.

"https://sa.wiktionary.org/w/index.php?title=कार्मिक&oldid=495948" इत्यस्माद् प्रतिप्राप्तम्