कार्मुक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कार्मुक नपुं।

धनुः

समानार्थक:धनुस्,चाप,धन्वन्,शरासन,कोदण्ड,कार्मुक,इष्वास

2।8।83।1।6

धनुश्चापौ धन्वशरासनकोदण्डकार्मुकम्. इष्वासोऽप्यथ कर्णस्य कालपृष्ठं शरासनम्.।

अवयव : धनुषः_अन्त्यभागः,धनुर्मध्यम्,ज्या

वैशिष्ट्यवत् : धनुषः_शब्दः

वृत्तिवान् : धनुर्धरः

वैशिष्ट्य : धनुर्धरः

 : विष्णुचापः, शिवधनुः, कर्णधनुः, अर्जुनधनुः

पदार्थ-विभागः : उपकरणम्,आयुधम्

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कार्मुक [kārmuka], a. (-की f.) [कर्मणे प्रभवति इति उकञ् P.V.1.13.] Fit for or able to do a work, doing it well and completely. -कम् [कृमुकशब्दात् काष्ठविशेषवाचिनः, अनुदात्तादेश्च इति सूत्रस्यापवादेन, कोपधाच्च इति सूत्रेणाण् प्रत्ययेन निष्पन्नः]

A bow; तत्कार्मुकं कर्मसु यस्य शक्तिः Ki.3.48; त्वयि चाधिज्यकार्मुके Ś.1.6.

A bamboo.

The ninth sign of the zodiac.

A kind of machine or instrument shaped like a bow.

A kind of village situated on the bank of a river or sea; Māna.9.3.459. -Comp. -उपनिषद् f. the secret of the art of shooting; B. R. -भृत् m.

the archer or the sign Sagittarius of the zodiac.

an archer in general.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कार्मुक mfn. ( Pa1n2. 5-1 , 103 ) efficacious (as a medicine) Car.

कार्मुक m. a bamboo L.

कार्मुक m. the plant Melia sempervirens Bhpr.

कार्मुक m. the white खदिरtree L.

कार्मुक m. Smilax China Npr.

कार्मुक m. a kind of honey( v.l. गार्मुतSee. ) L.

कार्मुक mf( ई)n. consisting of the wood कृमुकS3Br. Ka1tyS3r.

कार्मुक n. ( ifc. f( आ). MBh. )a bow S3a1n3khS3r. Mn. etc.

कार्मुक n. a bow-shaped instrument L.

कार्मुक n. a geometrical arc Su1ryas.

कार्मुक n. the rainbow VarYogay.

कार्मुक n. Sagittarius VarBr2S.

कार्मुक n. a particular constellation VarBr2.

"https://sa.wiktionary.org/w/index.php?title=कार्मुक&oldid=495950" इत्यस्माद् प्रतिप्राप्तम्