कार्षक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कार्षकः, पुं, (कर्षति इति । कृष + “कृषेर्वृद्धिश्चो- दीचां” । उणां । २ । ३८ । इति क्वुन् । यद्वा कृषिः शीलमस्य छत्रादित्वात् णः स्वार्थे कन् ।) कर्षकः । इत्यमरटीकायां रायमुकुटः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कार्षक¦ m. (-कः) A husbandman. E. कृष् to draw furrows, क्वुन् unadi affix, and the vowel made long.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कार्षक m. id. Katha1s. Ra1jat. v , 169.

"https://sa.wiktionary.org/w/index.php?title=कार्षक&oldid=273772" इत्यस्माद् प्रतिप्राप्तम्