कार्ष्ण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कार्ष्ण¦ त्रि॰ कृष्णस्येदम् अण्।

१ कृष्णमृगसन्धिनि।
“कार्ष्णरौरव-वास्तानि चर्म्माणि ब्रह्मचारिणः” मनुः।

२ कृष्णद्वैपायन-सम्बन्धिनि च
“कार्ष्णं वेदमिमं विद्वान् श्रावयित्वार्थमश्नुते” भा॰ आ॰ प॰

१ अ॰। कृष्णोदेवतास्य अण्।

३ कृष्णाख्य-[Page1982-a+ 38] विष्णु देवताके हविरादौ त्रि॰।
“कार्ष्णेण पत्रिणा शत्रुःस भिन्नहृदयः पतन्” रघुः।

४ शतावर्य्यां स्त्रा राजनि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कार्ष्ण¦ mfn. (-र्ष्णः-र्ष्णी-र्ष्णं)
1. Black.
2. Of or belonging to the black an- telope. m. (-र्ष्णः) The black antelope. E. कृष्ण, and अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कार्ष्ण [kārṣṇa], a. (-ष्णी f.) [कृष्ण-अण्]

Belonging to Kṛiṣṇa or Viṣṇu; कार्ष्णेन पत्रिणा शत्रुः स भिन्नहृदयः पतन् R.15.24.

Belonging to Vyāsa.

Belonging to the black antelope; Ms.2.41.

Black. -र्ष्णम् Ved. The skin of the black antelope.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कार्ष्ण mf( ई)n. (fr. कृष्ण) , coming from or belonging to the black antelope , made of the skin of the black antelope TS. v , 4 , 4 , 4 La1t2y. Mn. ii , 41

कार्ष्ण mf( ई)n. belonging to the dark half of a month

कार्ष्ण mf( ई)n. belonging to the god कृष्णor to कृष्ण-द्वैपायनor composed by him etc. ( e.g. कार्ष्णवेदi.e. the महा-भारतMBh. i , 261 and 2300 ) Ragh. xv , 24

कार्ष्ण mf( ई)n. belonging to a descendant of कृष्णg. कण्वा-दि

कार्ष्ण n. the skin of the black antelope AV. xi , 5 , 6

कार्ष्ण n. N. of two सामन्s A1rshBr.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kārṣṇa : adj.: of the Veda; the Bhārata or the Mahābhārata so called because it was composed by Kṛṣṇa (Dvaipāyana).

One, who having known the Veda of Kṛṣṇa, i. e. the Mahābhārata, recites it to those that are noble-minded, generous, truthful, and who are not atheists achieves his objective (akṣudrān dānaśīlāṁś ca satyaśīlān anāstikān/kāṛṣṇaṁ vedam imaṁ vidvāñ chrāvayitvārtham aśnute) 1. 56. 17; the reciter is also no doubt freed of the sin of killing an embryo (bhrūṇahatyākṛtaṁ cāpi pāpaṁ jahyān na saṁśayaḥ) 1. 56. 17; 1. 1. 205. [See Bhārata, Mahābhārata ]


_______________________________
*4th word in right half of page p178_mci (+offset) in original book.

previous page p177_mci .......... next page p179_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kārṣṇa : adj.: of the Veda; the Bhārata or the Mahābhārata so called because it was composed by Kṛṣṇa (Dvaipāyana).

One, who having known the Veda of Kṛṣṇa, i. e. the Mahābhārata, recites it to those that are noble-minded, generous, truthful, and who are not atheists achieves his objective (akṣudrān dānaśīlāṁś ca satyaśīlān anāstikān/kāṛṣṇaṁ vedam imaṁ vidvāñ chrāvayitvārtham aśnute) 1. 56. 17; the reciter is also no doubt freed of the sin of killing an embryo (bhrūṇahatyākṛtaṁ cāpi pāpaṁ jahyān na saṁśayaḥ) 1. 56. 17; 1. 1. 205. [See Bhārata, Mahābhārata ]


_______________________________
*4th word in right half of page p178_mci (+offset) in original book.

previous page p177_mci .......... next page p179_mci

"https://sa.wiktionary.org/w/index.php?title=कार्ष्ण&oldid=495967" इत्यस्माद् प्रतिप्राप्तम्