कार्ष्मन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कार्ष्मन्¦ न॰ कर्षत्यत्र कृष--स्वार्थेणिच्--आधारे मनिन।

१ युद्धेतत्र हीतरेतरं योधाः कर्षन्तीति तस्य तथात्वम्।
“कार्ष्मन्वाजी न्यक्रमीत्” ऋ॰

९ ।

३६ ।


“कार्ष्मन् कार्ष्म युद्धम्” भा॰। ततः भावे मनिन्।

२ कर्षणे च।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कार्ष्मन् [kārṣman], Ved. The goal of a racecourse; कार्ष्मन् वाजी न्यक्रमीत् Rv.9.36.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कार्ष्मन् n. the goal of a race-course (a line like a furrow) RV. i , 116 , 17 ; ix , 36 , 1 and 74 , 8.

कार्ष्मन् See. कार्ष.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kārṣman, a word meaning literally ‘furrow,’ and found only in the Rigveda,[१] is the designation of the goal in the chariot race. The competitor probably turned round it and came back to the starting-place.[२]

  1. i. 116, 17;
    ix. 36, 1;
    74, 8.
  2. Av. ii. 14, 6. Cf. Zimmer, Altindisches Leben, 291, 292.
"https://sa.wiktionary.org/w/index.php?title=कार्ष्मन्&oldid=473141" इत्यस्माद् प्रतिप्राप्तम्