कालकण्ठ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कालकण्ठः, पुं, (कालः कृष्णवर्णः नीलो वा कण्ठो- यस्य ।) शिवः । पीतसारः । मयूरः । खञ्जनः । कलविङ्कः । दात्यूहपक्षी । इति मेदिनी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कालकण्ठ¦ पु॰ कालः कण्ठोऽस्य विषपानात्।

१ शिवे स हि[Page1993-a+ 38] अमृतमन्थनकाले उत्थितविषपानात् कालकण्ठो जातःतत्कथा भाग॰

८ ।

७ अ॰ यथा।
“ततः स कवलीकृत्यव्यापि हालाहलं विषम्। अभक्षयन्महादेवः कृपया भूत-भावनः। तस्यापि दर्शयामास स्वाभाव्यं जलकल्मषः। यच्चकार गले नीलं तच्च साधोर्विभूषणम्। ”

२ मयूरे

३ दात्यूहे

४ खञ्जने च पक्षिभेदे त्रिका॰ स्त्रियां जातित्वात् ङीष्। तेषां कृष्णवर्णत्वात् तथात्वम्। वा कप्। दात्यूहे पु॰ स्त्री

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कालकण्ठ¦ m. (-ण्ठः)
1. A name of SIVA.
2. A water fowl, a gallinule.
3. A sparrow.
4. A peacock.
5. A wagtail.
6. A tree, (Pentaptera tomentosa:) see असन। E. काल black, and कण्ठ the throat.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कालकण्ठ/ काल--कण्ठ m. a peacock L.

कालकण्ठ/ काल--कण्ठ m. a gallinule L.

कालकण्ठ/ काल--कण्ठ m. a wagtail L.

कालकण्ठ/ काल--कण्ठ m. a sparrow L.

कालकण्ठ/ काल--कण्ठ m. = पीत-शाल, -सार(Terminalia tomentosa W. ) L.

कालकण्ठ/ काल--कण्ठ m. N. of शिव

कालकण्ठ/ काल--कण्ठ m. of a being in स्कन्द's retinue MBh. ix , 2571.

"https://sa.wiktionary.org/w/index.php?title=कालकण्ठ&oldid=495978" इत्यस्माद् प्रतिप्राप्तम्