कालक्षेप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कालक्षेप¦ पु॰ कालस्यक्षेपः क्षेपणम्।

१ कर्त्तव्यकर्म्मकाललङ्घने

२ कालयापने च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कालक्षेप¦ m. (-पः) Spending or passing time. E. काल and क्षेप throwing away; also कालक्षेपन्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कालक्षेप/ काल--क्षेप m. allowing time to pass away , delay , loss of time Megh. Pan5cat. etc.

"https://sa.wiktionary.org/w/index.php?title=कालक्षेप&oldid=495997" इत्यस्माद् प्रतिप्राप्तम्