कालम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कालम्, क्ली, (ईषत् कृष्णत्वं लाति गृह्णाति । ला + कः धातुषु कुत्सितरूपतया अलति वा । अल् + अच् । कोः कादेशः ।) लौहम् । इति वाचस्पति- रित्यमरटीकायां भरतः ॥ कक्वोलकम् । इति राजनिर्घण्टः ॥ कालीयकम् । इति शब्दचन्द्रिका ॥

"https://sa.wiktionary.org/w/index.php?title=कालम्&oldid=126450" इत्यस्माद् प्रतिप्राप्तम्