कालयुक्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कालयुक्त¦ पु॰ प्रभवादिषष्टिसंवत्सरान्तर्गते

१ द्वापञ्चाशत्तमेवत्सरभेदे प्रभबादिवर्षानयनं ज्यो॰ त॰ उक्तं यथा
“शकेन्द्रकालः पृथगाकृति

२२ घ्नः शशाङ्कनन्दाश्वियुगैः

४२

९१ समेवः। शराद्रिवस्विन्दु

१८

७५ हृतः स लब्धःषष्ठ्यावशिष्टाः प्रभवादयोऽब्दाः। वर्षवर्ज्जन्तु यच्छेषं सूर्थ्यैः

१२ संपूर्य्य खोर्मिभिः

६० । हृतो व्युत्क्रमतः खाग्नि

३० हृतेऽंशे मासकादयः” अस्यार्थः। शाकेन्द्रकालःशकराजाव्दकालः पृथक् आकृतिघ्नः द्वाविंशत्या पूरितःशशाङ्कनन्दाश्वियुगैरेकनवत्यधिकशतद्वयाधिकचतुःसहस्रैःसमेतोऽङ्कः शराद्रिवस्विन्दुहृतः पञ्चसप्तत्यधिकाष्टादश-शतैर्यावत्संख्यं हर्त्तुं शक्यते तावता हृतः कर्त्तव्यः सलब्धः पूर्व्वशकाव्दः शरेत्यादिना लब्धसंख्यया युतःकार्य्यःषष्ठ्याप्तावशेषे पूर्व्ववत् षष्ठ्याहृतलब्धस्यावशिष्टे प्रभवादयःएकावशेषे प्रभवः द्व्याद्यवशिष्टे विभवादिः। वर्षवर्जन्तुयच्छेषं वर्षातिरिक्तं शराद्रिवस्विन्दुहृतावशिष्टं तत् सूर्य्यैःद्वादशभिः संपूर्य्य खोर्म्मिभिः षष्ठ्या हृते व्युत्क्रमतइत्यनेन षष्टिहृतावशिष्टः अङ्कादण्डाः षष्टिहृतलब्धांशके खाग्निहृते त्रिंशता हृतावशिष्टा अंशका-लब्घा मासाः स्युरिति। प्रभवादिवर्षात्युपक्रम्य
“आद्या तु विंशतिर्व्राह्मी द्वितीया वैष्णवी स्मृता। तृतीया रुद्रदैवत्या इष्टा मध्याधमा भवेत्” इत्युक्त्वातत्फलमुक्तं भविष्प पु॰ यथा
“गोमहिष्यो विनश्यन्ति येचान्ये नटनर्त्तकाः। बासवो वर्षते देवि! शस्यञ्चन हि कायते। तिलसर्षपमाषादिकार्षासानां महा-र्घता। गोमहिष्यः सुवर्णानि कस्यताम्राण्यशेषतः। तत् सर्व्वं देबि! विक्रीय कर्त्तव्योधान्यसञ्चयः। तेनधान्येन लोकोऽयं निस्तरिष्यति दुर्दिनम्। पार्थिवा मोष-[Page2003-a+ 38] का दीनाः कालयुके प्रपोडिताः

५२ वर्षफलकथने।

३ त॰।

२ कालेन कालधर्म्मेण मृत्युना युक्तेच त्रि॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कालयुक्त/ काल--युक्त m. n. the fifty-second year in the sixty years' cycle of Jupiter. VarBr2S.

"https://sa.wiktionary.org/w/index.php?title=कालयुक्त&oldid=496040" इत्यस्माद् प्रतिप्राप्तम्