कालसूत्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कालसूत्रम्, क्ली, (कालस्य यमस्य वन्धनहेतुकायाः सूत्रमिव ।) नरकविशेषः । इत्यमरः । १ । ८ । २ ॥ तत्तु कुलालचक्रसूत्रच्छेदनरूपम् । इति मनुः ॥ (यथा मार्कण्डेये १४ । ८९ । “कालसूत्रे तथाच्छेदमनेकाश्चैव यातनाः । प्राप्य निष्कृतिमेतस्मात् न वेद्मि कथमेष्यति” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कालसूत्र नपुं।

नरकभेदः

समानार्थक:तपन,अवीचि,महारौरव,रौरव,सङ्घात,कालसूत्र

1।9।2।1।2

सङ्घातः कालसूत्रं चेत्याद्याः सत्त्वास्तु नारकाः। प्रेता वैतरणी सिन्धुः स्यादलक्ष्मीस्तु निरृतिः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, अलौकिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कालसूत्र¦ न॰ कालस्य यमस्य सूत्रमिब बन्धनहेतुत्वात्।

१ नरकभेदे भाग॰

५ ,

२६ अ॰
“तामिस्रोऽन्धतामिस्रः” इत्यादिनरकभेदोक्तौ
“रौरवः कुम्भीपाकः कालसूत्रम्” इत्यादिना तद्भेदानुक्त्वा
“यस्त्विह ब्रह्मध्रुक् स कालसूत्रसंज्ञके नरके अयुतयोजनपरिमण्डले ताभ्रमये तप्तेखले उपर्यधस्तादग्न्यर्काभ्यामभितप्यमानोऽभिनिवेशितःक्षुत्पिपासाभ्यां दह्यमानान्तर्बहिःशरीर आस्ते चेष्टतेअबतिष्ठते परिधायति च योवन्ति पशुरोमाणि तावद्व-र्षसहस्राणि” इति लक्षितम्।
“कालसाह्वय-शब्ददर्शितभारतवाक्ये ऽन्योऽपि तद्धेतुरुक्तो मनुना तु
“श्राद्धं भुक्त्वा य उच्छिष्टं वृषलाय प्रयच्छति। स मूढोनरकं याति कालसूत्रमवाक्शिराः” इत्यन्योऽपितद्धेतुर्विथिष्योक्तः सामान्यतस्तु एकविंशतिनरकहेतु-[Page2005-a+ 38] रन्यायवर्त्तिराजप्रतिग्रह एव मनुना
“यो राज्ञः प्रति-गृह्णाति लुब्धस्योच्छास्त्रवर्त्तिनः। स पर्य्यायेण याती-मान्नरकानेकविंशतिम्। तामिस्रमन्धतामिस्रम्” इत्युपक्रम्य
“नरकं कालसूत्रञ्च महानरकमेव च” इत्यादिना एक-विंशतिनरकहेतुत्वोक्तेः। कालस्य मृत्योः सूत्रमिव।

२ मृत्युहेतुसूत्रे
“वडिशोऽयं त्वया ग्रस्तः कालसूत्रेणलम्बितः” भा॰ व॰

११

४९

० श्लो॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कालसूत्र¦ n. (-त्रं) One of the twenty-one hells. E. काल from कल् to count, a reckoning, and सूत्र a thread, a rule; also with कन् added काल- सूत्रक।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कालसूत्र/ काल--सूत्र n. the thread of time or death MBh. iii , 11495

कालसूत्र/ काल--सूत्र mn. one of the twenty-one hells Mn. iii , 249 ; iv , 88 VP. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of the twenty-eight hells. Those who treacherously behave towards पितृस्, ब्राह्मणस्, etc., are sent to this; फलकम्:F1: भा. V. २६. 7 & १४; वा. ११०. ४२; Vi. I. 6. ४१; II. 6. 4.फलकम्:/F a hell under the earth: also महाही फलकम्:F2: Br. IV. 2. १८१, १८४; ३३. ६०.फलकम्:/F the third hell under the earth: also known as महाहविविधि; haunted by a fierce serpent. फलकम्:F3: वा. १०१. १७८.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KĀLASŪTRA : A hell. (See under Kāla).


_______________________________
*18th word in left half of page 373 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कालसूत्र&oldid=496059" इत्यस्माद् प्रतिप्राप्तम्