कालाग्नि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कालाग्निः, पुं, (कालः सर्व्वसंहारकः अग्निः । प्रल- याग्निः । यथा महाभारते १ । ५४ । २५ । “ब्रह्मदण्डं महाघोरं कालाग्निसमतेजसम् । नाशयिष्यामि माऽत्र त्वं भयं कार्षीः कथञ्चन” ॥ तदधिष्टातृरुद्रदेवस्य प्रियत्वात् पञ्चमुखरुद्राक्षो- ऽपि कालाग्निनाभ्नाख्यायते ।) पञ्चमुखरुद्राक्षः । यथा स्कान्दे । “पञ्चवक्त्रः स्वयं रुद्रः कालाग्निर्नाम नामतः । अगम्यागमनाञ्चेव अभक्ष्यस्य च भक्षणात् । मुच्यते सर्व्वपापेभ्यः पञ्चवक्व्रस्य धारणात्” ॥ इति तिथ्यादितत्त्वम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कालाग्नि¦ पु॰ कालः सर्वहिंसकोऽग्निः।

१ प्रलयाग्नौ। कालानलप्रभृतयोऽप्यत्र

२ तदधिष्ठातरि रुद्रे

३ तत्प्रियेपञ्च मुखे रुद्राक्षे।
“पञ्चवक्त्रः स्वयं रुद्रः कालाग्निनाम[Page2006-b+ 38] नामतः। अगम्यागमनाच्चैव अभक्ष्यस्य च भक्षणात्। मु-च्यते सर्वपापेऽभ्यः पञ्चवक्त्रस्य धारणात्” ति॰ त॰ स्कन्दपु॰रुद्रपरत्वे कालरुद्रशब्दे उदा॰ दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कालाग्नि¦ m. (-ग्निः) The fire that is to destroy the world. E. काल, and अग्नि fire.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कालाग्नि/ काला m. the fire that is to destroy the world , conflagration at the end of time

कालाग्नि/ काला m. ( scil. रस)N. of a particular drug or medicine

"https://sa.wiktionary.org/w/index.php?title=कालाग्नि&oldid=496067" इत्यस्माद् प्रतिप्राप्तम्