कालायस

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कालायसम्, क्ली, (कालञ्च तत् अयश्चेति । “अनो- श्मायः सरसां जातिसंज्ञयोः” । ५ । ४ । ९४ । इति टच् ।) लौहम् । इत्यमरः । २ । ९ । ९८ । (यथा, गोः रामायणे । ५ । ४९ । ३२ । “ददर्श वीक्षमाणश्च परिघं तोरणाश्रयम् । तमादाय महाबाहुः कालायसमयं दृढम्” ॥ अस्य पर्य्याया यथा, -- “लोहोऽस्त्री शस्त्रकं तीक्ष्णंपिण्डं कालायसायसी” । अस्य सप्तदोषा यथा, -- “गुरुता दृढतोत्क्लेदः कश्मलं दाहकारिता । अश्मदोषः सुदुर्गन्धो दोषाः सप्तायसस्य तु” ॥ इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कालायस नपुं।

लोहः

समानार्थक:लोह,शस्त्रक,तीक्ष्ण,पिण्ड,कालायस,अयस्,अश्मसार,शस्त्र

2।9।98।1।5

लोहोऽस्त्री शस्त्रकं तीक्ष्णं पिण्डं कालायसायसी। अश्मसारोऽथ मण्डूरं सिंहाणमपि तन्मले॥

अवयव : लोहमलम्,अयोविकारः

वृत्तिवान् : लोहकारकः

पदार्थ-विभागः : , द्रव्यम्, तेजः, धातुः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कालायस¦ न॰ कर्म्म॰ अच् समा॰। कृष्णवर्णे लोहभेदे। [Page2008-b+ 38] काललौहशब्दे दृश्यम्।

२ लौहमात्रे हेम॰।
“वह्नि-ना द्राव्यमाणं कालायसं निषिञ्चन्ति” भाग॰

५ ,

२६ ,

३७ ,

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कालायस¦ n. (-सं) Iron. E. काल, and अयस् iron, टच aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कालायस/ काला n. (fr. अयस्) , iron R. Hariv. etc.

कालायस/ काला mfn. made of iron R. vii , 8 , 15

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कालायस न.
लोहा, बौ.श्रौ.सू. 15.15ः7; आप.श्रौ.सू. 19.5.7।

"https://sa.wiktionary.org/w/index.php?title=कालायस&oldid=496083" इत्यस्माद् प्रतिप्राप्तम्