सामग्री पर जाएँ

कालिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कालिका, स्त्री, (कालो वर्णोऽस्त्यस्याः इनिठनाविति ठन् । यद्वा, काल + जानपदात् ङीष् स्वार्थे कन् ह्रस्वश्च । चण्डिकाभेदः । काली । तन्नामकारणं यथा । “सर्व्वे सुरगणाः सेन्द्रास्ततो गत्वा हिमाचलम् । गङ्गावतारनिकटे महामायांप्र तुष्टुवुः ॥ अनेकसंस्तुता देवी तदा सर्व्वामरोत्करैः । मातङ्गवनितामूर्त्तिर्भूत्वा देवानपृच्छत ॥ युष्माभिरमरैरत्र स्तूयते का च भाविनी । किमर्थमागता यूयं मातङ्गस्याश्रमं प्रति । एवं ब्रुवन्त्या मातङ्ग्यास्तस्यास्तु कायकोषतः । समुद्भूताब्रवीद्देवी मां स्तुवन्ति सुरा इति ॥ शुम्भो निशुम्भो ह्यसुरौ वाधेते सकलान् सुरान् । तस्मात्तयोर्व्वधायाहं स्तूयेऽद्य सकलैः सुरैः ॥ विनिःसृतायां देव्यान्तु मातङ्ग्याः कायतस्तदा । भिन्नाञ्जननिभा कृष्णा साभूत् गौरी क्षणादपि ॥ कालिकाख्याऽभवत्सापि हिमाचलकृताश्रया । तामुग्रतारां ऋषयो वदन्तीह मनीषिणः । उग्रादपि भयात्राति यस्माद्भक्तान् सदाम्बिका ॥ एतस्याः प्रथमं वीजं कथितं तन्त्रमेव च । एषैवैकजटा ख्याता यस्मात्तस्या जटैकिका । शृणुतं चिन्तनं चास्याः सम्यग्वेतालभैरवौ ! ॥ यथा ध्यात्वा महादेवीं भक्तः प्राप्नोत्यभीप्सितम् । चतुर्भुजां कृष्णवणा मुण्डमालाविमूषिताम् ॥ खङ्गं दक्षिणपाणिभ्यां बिभ्रतीन्दीवरं त्वधः । कर्त्रीञ्च खर्परञ्चैव क्रमाद्वामेन बिभ्रतीम् ॥ खं लिंखन्तीं जटामेकां बिभ्रतीं शिरसा स्वयम् । मुण्डमालाधरां शीर्षे ग्रीवायामपि सर्व्वदा ॥ वक्षसा नागहारन्तु बिम्रतों रक्तलोचनाम् । कृष्णवस्त्रधरां कट्यां व्याघ्राजिनसमन्विताम् ॥ वामपादं शवहृदि संस्थाप्य दक्षिणं पदम् । विन्यस्य सिंहपृष्ठे तु लेलिहानासवं स्वयम् ॥ साट्टहासमहाघोररावयुक्तातिभीषणा । चिन्त्योग्रतारा सततं भक्तिमद्भिः सुखेप्सुभिः ॥ एतस्याः संप्रवक्ष्यामि या अष्टौ योगिनीस्तु ताः । महाकाल्यथ रुद्राणी उग्रा भीमा तथैव च ॥ घोरा च भ्रामरी चैव महारात्रिश्च सप्तमी । भैरवी चाष्टमी प्रोक्ता योगिनीस्ताः प्रपूजयेत्” ॥ इति कालिकापुराणे उत्तरतन्त्रे ६० अध्यायः । कार्ष्ण्यम् । वृश्चिकपत्रवृक्षः । क्रमदेयवस्तुमूल्यम् । धूसरी । नवमेघः । पटोलशाखां । रोमाली ॥ मांसी । काकी । शिवा । मेघावलिः । इति मे- दिनी ॥ (यथा रघुः ११ । १५ । “ताडका चलकपालकुण्डला कालिकेव निविडा वलाकिनी” ॥) स्वर्णदोषः । इति जटाधरः ॥ क्षीरकीटः । इति हारावली ॥ मसी । इति शब्दरत्नावली ॥ का- कोली । श्यामापक्षी । इति राजनिर्घण्टः ॥ प्रति- मासीया वृद्धिः । यथा, -- “प्रतिमासं स्रवति या वृद्धिः सा कालिका मता” । इति विवादार्णवसेतौ नारदः ॥ सुरा । इति हेमचन्द्रः ॥ कुञ्झटिका । इत्यमरटीकायां भरतः ॥ हिमाचलभवा त्रिशिरा हरीतकी । सा गन्ध- योगकरणे प्रशस्ता । इति राजवल्लभः ॥ (नदी- विशेषः । यथा महाभारते ३ । ८४ । १४६ । “कालिकासङ्गमे स्नात्वा कौशिक्यारुणयोर्यतः । त्रिरात्रोपषितो विद्वान् सर्व्वपापैः प्रमुच्यते” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कालिका स्त्री।

मेघपङ्क्तिः

समानार्थक:कादम्बिनी,मेघमाला,कालिका

3।3।15।1।1

धेनुका तु करेण्वां च मेघजाले च कालिका। कारिका यातनावृत्त्योः कर्णिका कर्णभूषणे॥

अवयव : मेघः

पदार्थ-विभागः : समूहः, द्रव्यम्, जलम्

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कालिका f. blackness or black colour L.

कालिका (f. of 1. कालकSee. )

कालिका See. p. 277 , col. 3.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a शक्ति. Br. IV. ४४. ८६.
(II)--R. sacred to पितृस्. M. २२-36.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KĀLAKĀ (KĀLIKĀ) : One of the daughters of Dakṣa. Kaśyapa married her. Mahābhārata, Vana Parva, Chapter 183 states that Kālakeya and Narakāsura were born to Kālakā by Kaśyapa. (Vālmīki Rāmāyaṇa, Araṇya Kāṇḍa, Chapter 14). In Mahābhārata Araṇya Parva, Chapter 174 we find that Kālakā once received from Brahmā, a boon that her sons would never be killed.


_______________________________
*7th word in left half of page 371 (+offset) in original book.

KĀLIKĀ : A female attendant of Skanda. (Śalya Parva, Chapter 46, Verse 14).


_______________________________
*1st word in left half of page 375 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कालिका&oldid=496091" इत्यस्माद् प्रतिप्राप्तम्