कालिय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कालिय¦ पु॰ के जले आलीयते आ + ली--मूलविभुजा॰ क। ना{??}भेदे कालियदमनशब्दे विवृतिः।
“त्रस्तेन तार्क्ष्यात्किल कालियेन मणिं विसृष्टं यमुनौकसा यः” रघुः।
“तोलासि कालियकुला यमस्येव स्वसा स्वयम्” माघः[Page2020-b+ 38]
“कालियं तक्षकञ्चैव पिङ्गलं मणिभद्रकम्” ति॰ त॰ गरु॰पु॰। गरुडभिया यमुनाह्रदजले निलीनत्वात्तस्य तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कालिय¦ mfn. (-यः-या-यं) Relating to time, &c. m. (-यः) A serpent des- troyed by KRISHNA. E. काल, and घ aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कालिय [kāliya], Relating to time, timely. -यः The Kaliyuga.

कालियः [kāliyḥ], N. of a tremendously large serpent who dwelt at the bottom of the Yamunā (which was a ground forbidden to Garuḍa, the enemy of serpents, owing to the curse of the sage Saubhari). He was crushed to death by Kṛiṣṇa when he was but a boy; R.6.49; Śi.17.69. -याः (pl.) The family of black serpents; Śi.19.28. -Comp. -दमनः, -मर्दनः epithets of Kṛiṣṇa.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कालिय m. N. of a नाग(inhabiting the यमुना, slain by कृष्ण, also written कालीयVP. ) MBh. Hariv. etc.

कालिय etc. See. ib.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a chief of the क्रोधवश group of ser- pents. Got into a pool of the यमुना, causing the death of people who drank of the waters. कृष्ण subjugated it and ordered it to go to the sea, thus making the waters drinkable. He assured कालीय of freedom from गरुड's hostility. Son of Kadru, कालिय originally lived in Rama- णक, and refused to give Bali to गरुड according to an agreement with him. In the fight that ensued, कालिय was vanquished, and he resorted to the कालिन्दि pool where गरुड could not come. But he was expelled by कृष्ण. फलकम्:F1:  भा. V. २४. २९; X. ch. १६ (whole); १७. 1-१२; X. ४३. २६.फलकम्:/F In the Atalam region; फलकम्:F2:  वा. ५०. १८; ६९. ७२.फलकम्:/F in Talvalam ? फलकम्:F3:  Br. II. २०. १९; M. १६३. ५६.फलकम्:/F [page१-368+ २९]
(II)--a दानव king. Br. IV. २९. १२४.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kāliya : m.: A mythical serpent.

Son of Kadrū, listed among her sons by Sūta at the request of Śaunaka 1. 31. 6, 2.


_______________________________
*2nd word in left half of page p12_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kāliya : m.: A mythical serpent.

Son of Kadrū, listed among her sons by Sūta at the request of Śaunaka 1. 31. 6, 2.


_______________________________
*2nd word in left half of page p12_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कालिय&oldid=496104" इत्यस्माद् प्रतिप्राप्तम्