सामग्री पर जाएँ

कालुष्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कालुष्य¦ n. (-ष्यं) Foulness, dirtiness, turbidness, opacity. F. कलुष, and यञ् aff.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कालुष्यम् [kāluṣyam], 1 Foulness, dirtiness, turbidness, muddiness (fig. also); चोलकेश्वरकीर्तिश्च कालुष्यं ययतुः समम् Ks.19.95. कालुष्यमुपयाति बुद्धिः K.13 becomes muddy or defiled.

Opacity.

Disagreement.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कालुष्य n. (fr. कलुष) , foulness , dirtiness , turbidness , opacity Katha1s. xix , 95 Ka1m.

कालुष्य n. disturbance or interruption of harmony Ra1jat. v , 63 Sarvad.

"https://sa.wiktionary.org/w/index.php?title=कालुष्य&oldid=496112" इत्यस्माद् प्रतिप्राप्तम्