काल्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काल्यम्, क्ली, (कलयति चेष्टाम् । अघ्न्यादयश्चेति कलेर्यक् । ततः प्रज्ञाद्यण् ।) प्रत्यूषः । इति हेम- चन्द्रः ॥ (यथा हेः रामायणे २ । ३४ । ३४ । “तर्पितः सर्व्वकामैस्त्वंश्वः काल्ये साधयिष्यसि” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काल्य¦ न॰ कल्यमेव स्वार्थे अण्।

१ प्रत्यूषे हेमच॰। कालः-पाप्तोऽस्य यत्।

२ प्राप्तकाले शीतादौ त्रि॰। काले भवः[Page2022-b+ 38] दिगा॰ यत्।

३ कालभवे त्रि॰ तदन्तसमासे अकर्म्मधारयेउत्तरपदस्य आद्युदात्तता। ततोनडा॰ पाठान्तरे गोत्रेफक्। काल्यायन काल्यगोत्रापत्ये पु॰ स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काल्य¦ mfn. (-ल्यः-ल्या-ल्यं) Timely, seasonable. n. (-ल्यं) Dawn, day-break, see कल्य f. (-ल्या)
1. A cow fit for the bull.
2. Pleasant or auspicious discourse: see कल्या। E. काल time, and यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काल्य [kālya], a. [काल-यत्]

Timely, seasonable.

Agreeable, pleasant, auspicious.

Of the morning time; प्रभाते काल्यमुत्थाय चक्रे गोदानमुत्तमम् Rām.1.72.21.

ल्या A cow fit for the bull.

A woman arrived at puberty or maturity) who has reached the time favourable to conception). उपसर्या काल्या प्रजने P.III.1.14. -ल्यम् Day-break; Rām.2.7.26; काल्यं विषादविमुखः प्रतिवेशवर्गः । दोषाश्च मे वदतु कर्मसु कौशलं च ॥ Chārudattam 3.1. काल्याग्नौ द्विजकुलनादमन्त्रवादैरुद्दीप्ते तिमिरतिलाहुतिं विधाय ... Rām. Ch.7.61.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काल्य mf( आ)n. timely , seasonable Pa1n2. 5-1 , 107

काल्य mf( आ)n. being in a particular period g. ऐग्-आदि

काल्य mfn. ifc. g. वर्ग्या-दि

काल्य mf( आ)n. pleasant , agreeable , auspicious (as discourse See. कल्य) L.

काल्य ( अम्) n. " day-break "

काल्य See. 2. काल.

"https://sa.wiktionary.org/w/index.php?title=काल्य&oldid=496121" इत्यस्माद् प्रतिप्राप्तम्