काल्य
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काल्यम्, क्ली, (कलयति चेष्टाम् । अघ्न्यादयश्चेति कलेर्यक् । ततः प्रज्ञाद्यण् ।) प्रत्यूषः । इति हेम- चन्द्रः ॥ (यथा हेः रामायणे २ । ३४ । ३४ । “तर्पितः सर्व्वकामैस्त्वंश्वः काल्ये साधयिष्यसि” ॥)
वाचस्पत्यम्
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काल्य¦ न॰ कल्यमेव स्वार्थे अण्।
१ प्रत्यूषे हेमच॰। कालः-पाप्तोऽस्य यत्।
२ प्राप्तकाले शीतादौ त्रि॰। काले भवः[Page2022-b+ 38] दिगा॰ यत्।
३ कालभवे त्रि॰ तदन्तसमासे अकर्म्मधारयेउत्तरपदस्य आद्युदात्तता। ततोनडा॰ पाठान्तरे गोत्रेफक्। काल्यायन काल्यगोत्रापत्ये पु॰ स्त्री।
शब्दसागरः
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काल्य¦ mfn. (-ल्यः-ल्या-ल्यं) Timely, seasonable. n. (-ल्यं) Dawn, day-break, see कल्य f. (-ल्या)
1. A cow fit for the bull.
2. Pleasant or auspicious discourse: see कल्या। E. काल time, and यत् aff.
Apte
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काल्य [kālya], a. [काल-यत्]
Timely, seasonable.
Agreeable, pleasant, auspicious.
Of the morning time; प्रभाते काल्यमुत्थाय चक्रे गोदानमुत्तमम् Rām.1.72.21.
ल्या A cow fit for the bull.
A woman arrived at puberty or maturity) who has reached the time favourable to conception). उपसर्या काल्या प्रजने P.III.1.14. -ल्यम् Day-break; Rām.2.7.26; काल्यं विषादविमुखः प्रतिवेशवर्गः । दोषाश्च मे वदतु कर्मसु कौशलं च ॥ Chārudattam 3.1. काल्याग्नौ द्विजकुलनादमन्त्रवादैरुद्दीप्ते तिमिरतिलाहुतिं विधाय ... Rām. Ch.7.61.
Monier-Williams
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काल्य mf( आ)n. timely , seasonable Pa1n2. 5-1 , 107
काल्य mf( आ)n. being in a particular period g. ऐग्-आदि
काल्य mfn. ifc. g. वर्ग्या-दि
काल्य mf( आ)n. pleasant , agreeable , auspicious (as discourse See. कल्य) L.
काल्य ( अम्) n. " day-break "
काल्य See. 2. काल.