काल्यम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काल्यम्, क्ली, (कलयति चेष्टाम् । अघ्न्यादयश्चेति कलेर्यक् । ततः प्रज्ञाद्यण् ।) प्रत्यूषः । इति हेम- चन्द्रः ॥ (यथा हेः रामायणे २ । ३४ । ३४ । “तर्पितः सर्व्वकामैस्त्वंश्वः काल्ये साधयिष्यसि” ॥)

"https://sa.wiktionary.org/w/index.php?title=काल्यम्&oldid=126641" इत्यस्माद् प्रतिप्राप्तम्