काश्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काश् [kāś], 1, 4 Ā. (काश-श्य-ते, काशित)

To shine, look brilliant or beautiful; पतिरवनिपतीनां तैश्चकाशे चतुर्भिः R.1. 86,7.24; Ku.1.24; Bk.2.25; Śi.6.74.

To appear, be visible; नैव भूमिर्न च दिशः प्रदिशो वा चकाशिरे Mb.

To appear, or look like.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काश् cl.1 A1. काशते( perf. चकाशे, 3. pl. शिरे) , to be visible , appear MBh. etc. ; to shine , be brilliant , have an agreeable appearance ib. : cl.4. काश्यतेDha1tup. xxvi , 53 : Intens. P. A1. चाकशीति, चाकश्यते, to shine brightly S3Br. ii Ka1tyS3r. ; to see clearly , survey S3Br. xi Pa1n2. 7-3 , 87 Va1rtt. 1 Pat.

"https://sa.wiktionary.org/w/index.php?title=काश्&oldid=275813" इत्यस्माद् प्रतिप्राप्तम्