काश्मीर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काश्मीरम्, क्ली, (कश्मीरे काश्मीरे वा भवं “कच्छा- दिभ्यश्च” । ४ । २ । १३३ । इति अण् ।) पुष्कर- मूलम् । इत्यमरः । २ । ४ । १४५ ॥ टङ्कः । कु- ङ्कुमम् । इति मेदिनी ॥ (शोधनमस्य यथा, -- “काश्मीरञ्चापि सर्पिषा” ॥ इति वैद्यकचक्रपाणिसंग्रहे वातव्याध्यधिकारे ॥)

काश्मीरः, पुं, (कश्मीर एव स्वार्थे अण् । काश्मीर इति नाम्नाख्यायते वा ।) स्वनामख्यातदेशः । इति जटाधरः । (उक्तञ्च शक्तिसङ्गमतन्त्रे । “शारदामठमारभ्य कुङ्कुमाद्रितटान्तकम् । तावत्काश्मीरदेशः स्यात्पञ्चाशत्योजनात्मकः” ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काश्मीर नपुं।

पुष्करमूलम्

समानार्थक:पुष्कर,काश्मीर,पद्मपत्र,पौष्कर

2।4।145।2।2

अजमोदा तूग्रगन्धा ब्रह्मदर्भा यवानिका। मूले पुष्करकाश्मीरपद्मपत्राणि पौष्करे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काश्मीर¦ न॰ काश्मीरे भवः कच्छा॰ अण्।

१ पुष्करमूले अम॰।

२ टङ्के

३ कुङ्कुमभेदे मेदि॰
“काश्मीरदेशगे क्षेत्रे कुङ्कुमंयत् भवेद्धि तत्। सूक्ष्मकेशरमारक्तं पद्मगन्धि तदु-त्तमम्” भावप्र॰ तत्स्वरूपाद्युक्तम्। काश्मीरद्रव-सान्द्रदिग्धवपुषः” भर्त्तु॰।
“काश्मीरागुरुकस्तरी-त्रिलहरीकाशीपुराधीश्वरी” अन्नदास्त॰।

४ काश्मीरदे-शभवे त्रि॰ स्त्रियां ङीप्।
“तेन तेनैवमापन्ना काश्मीरीवतुरङ्गमी” भा॰ वि॰

९ अ॰। सा च

५ गाम्भीर्य्यां भाबप्र॰। काश्मीरदेशानां राजा अण्।

६ तद्देशराजे।
“काश्मीराश्चकुमाराश्च घोरका हंसकायनाः। शिवित्रिगर्त्तयौधेयाःराजन्या मद्रकैकयाः” भा॰ स॰

५२ । काश्मीरोऽभिजनोऽस्य सिन्ध्वा॰ अण्। पित्रादिक्रमेण

७ तद्देशवासिनि त्रि॰
“काश्मीराः सिन्धुसौवीरा गान्धारादर्शकास्तथा” भा॰भी॰

९ अ॰।
“शूद्राभीराश्च दरदाः काश्मीराः पत्तिभिःसह” तत्रैव।
“शारदामठमारभ्य कुङ्कुमाद्रितटान्तकः। तावत्काश्मीरदेशः स्यात् पञ्चाशद्योजनात्मकः” इत्युक्ते

८ देशभेदे च।
“काश्मीरेषु सरो दिव्यं नाम्ना क्षुद्रकमान-सम्” सुश्रु॰। काश्मीरमण्डलतीर्थादिकथा भा॰ व॰

१३

० अ॰यथा
“एषा रम्या विपाशा च नदी परमपावनी। अत्र वैपुत्त्रशोकेन वशिष्ठो भगवानृषिः। बद्ध्वात्मानं निपतितोविपाशः पुनरुत्थितः। काश्मीरमण्डलञ्चैतत् सर्व्वपुण्य-मरिन्दम!। महर्षिभिश्चाध्युषितं पश्येदं भ्रातृभिः सह। यत्रोत्तराणां सर्व्वेषामृषीणां नाहुषस्य च। अग्नेश्चै-वात्र संवादः काश्यपस्य च भारत!। एतद्द्वारं महाराज। मानसस्य प्रकाशते। वर्षमस्य गिरेर्म्मध्ये रामेण श्रीमताकृतम्। एष वातिकखण्डो वै प्रख्यातः सत्यविक्रम!। नात्यवर्त्तत यद्द्वारं विदेहादुत्तरञ्च यः। इदमाश्चर्य्यमपरंदेशेऽस्मिन् पुरुषर्षभ!। क्षीणे युगे तु कौन्तेय! शर्ब्बस्य[Page2039-a+ 38] सह पार्षदैः। सहोमया च भवति दर्शनं कामरूपिणः। अस्मिन् सरसि सत्रैर्व्वै चैत्रे मासि पिनाकिनम्। यज-न्ते याजकाः सम्यक् परिवारशुभार्थिनः। अत्रोपस्पृश्यसरसि श्रद्दघानो जितेन्द्रियः। क्षीणपापः शुभान्लोकान् प्राप्नुते नात्र संशयः”।
“काश्मीरमण्डले नद्यो याः पतन्ति महानदम्। ताःनदीः सिन्धुमास्नाय शीलवान् स्वर्गमाप्नुयात्” भा॰आनु॰

२५ अ॰। काश्मीरदेशौत्पत्तिस्थानत्वेनास्त्यस्याःअच् टाप्।

८ कपिलद्राक्षायां स्त्री राजनि॰।

९ अति-विकायां स्त्री मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काश्मीर¦ n. (-रं)
1. A plant with a tuberous root, a sort of costus, (Cus- tus speciosus.)
2. A country, Kashmir, or in the plu. (-राः) its inhabitants. f. (-री) A tree, (Ficus elastica.) E. कश्मीर Kashmir, and अण् affix; produced in that place.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काश्मीर [kāśmīra], a. (-री f.) Born in, belonging to, or coming from, Kāṣmīra. -राः (pl.) N. of a country or its inhabitants; see कश्मीर also. -राः A sort of grape; see कश्मीर also.

रम् Saffron; काश्मीरगन्धमृगनाभिकृताङ्गरागाम् Ch. P.8; Bh.1.41, काश्मीरगौरवपुषामभिसारिकाणाम् Gīt. 11; also 1; cf. also कस्तूरिकां च काश्मीरं पाटीरं हिमवालुकाम् Śiva. B.3.13. काश्मीरद्रवसान्द्रदिग्धवपुषः Bhāg.

Root of a tree. -Comp. -जम्, जन्मन् n. saffron; काश्मीरजस्य कटुता$पि नितान्तरम्या Bv.1.71; Śi.11.53. -पङ्कः Musk; काश्मीरपङ्ककृतनाभिकृताङ्गरागाम् (स्मरामि) ... Bil. Ch.2.3.

काश्मीर [kāśmīra] रि [ri] क [k], (रि) क a. Born or produced in Kaśmīra. काश्मीरकः कविरयं गुणिनं दिदृक्षुः Bil. Ch.11.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काश्मीर mf( ई)n. ( गणs कच्छा-दिand सिन्ध्व्-आदि)born in or coming from कश्मीरMBh. iv , 254

काश्मीर m. a king of कश्मीरMudr. Katha1s.

काश्मीर m. the country कश्मीरMBh. etc.

काश्मीर m. pl. the inhabitants of कश्मीरib.

काश्मीर m. the country कश्मीरib.

काश्मीर m. the tree Ficus elastica L.

काश्मीर n. the tuberous root of the plant Costus speciosus L.

काश्मीर n. saffron Bhartr2. Gi1t. L.

काश्मीर n. = टङ्कL.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kāśmīra : m. (pl.): Name of a people, also referred to as Kāśmīraka (2. 24. 16; 7. 10. 16); the Janapada called Kāśmīramaṇḍala (3. 130. 10; 13. 26. 8).


A. Location: Counted by Saṁjaya among the (northern) Janapadas (also called Deśas 6. 10. 68) of the Bhāratavarṣa (ata ūrdhvaṁ janapadān nibodha gadato mama) 6. 10. 37, 5; counted by Saṁjaya also among the northern mleccha people (uttarāś cāpare mlecchā janā…/śūdrābhīrātha daradāḥ kāśmīrāḥ paśubhiḥ saha) (those who live in forest ?) 6. 10. 63, 66; Arjuna conquered the Kāśmīra people in his expedition to the north (prayayāv uttarāṁ tasmād diśaṁ dhanadapālitām) 2. 24. 1; near the river Vipāśā (eṣā ramyā vipāśā ca nadī…kāśmīramaṇḍalaṁ caitat) 3. 130. 8, 10; the rivers flowing through the region of Kāśmīra meet the Mahānada Sindhu (kāśmīramaṇḍale nadyo yāḥ patanti mahānadam/tā nadīḥ sindhum āsādya) 13. 26. 8.


B. Holy character: All the Kāśmīra region is holy and is inhabited by great sages (kāśmīramaṇḍalaṁ caitat sarvapuṇyam ariṁdama/maharṣibhiś cādhyuṣitam) 3. 130. 10; it is said in the Tīrthavaṁśa narrated by Aṅgiras to Gautama (13. 26. 3-4) that a man of good character visiting the rivers of Kāśmīra and Sindhu goes to heaven (tā nadīḥ sindhum āsādya śīlavān svargam āpnuyāt) 13. 26. 8; but the Kāśmīra people also counted among the northern mlecchas 6. 10. 66.


C. Epic events:

(1) Arjuna conquered the Kṣatriya warriors from Kāśmīra in his expedition to the north before the Rājasūya (tataḥ kāśmīrakān vīrān kṣatriyān…/vyajayat) 2. 24. 16;

(2) The Kṣatriya chiefs of Kāśmīra brought wealth in hundreds as tribute for Yudhiṣṭhira's Rājasūya (kāśmīrāḥ…rājanyā…āhārṣuḥ kṣatriyā vittaṁ śataśo…) 2. 48. 13, 16;

(3) Pointed out by Lomaśa to Yudhiṣṭhira during their pilgrimage (kāśmīramaṇḍalaṁ caitat) 3. 130. 10;

(4) Kṛṣṇa had defeated the Kāśmīra warriors (kāśmīrakān…jitavān) 7. 10. 16, 18.


D. Past event: In Kāśmīramaṇḍala a dialogue once took place between Agni and all northern sages, Nāhuṣa and Kāśyapa (kāśmīramaṇḍalaṁ caitat…//atrottarāṇāṁ sarveṣām ṛṣīṇāṁ nāhuṣasya ca/ agneś cātraiva saṁvādaḥ kāśyapasya ca bhārata) 3. 130. 10-11; (Nī on Bom. Ed. 3. 130. 10-11: auttarāṇām audīcyānām).


_______________________________
*1st word in left half of page p659_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kāśmīra : m. (pl.): Name of a people, also referred to as Kāśmīraka (2. 24. 16; 7. 10. 16); the Janapada called Kāśmīramaṇḍala (3. 130. 10; 13. 26. 8).


A. Location: Counted by Saṁjaya among the (northern) Janapadas (also called Deśas 6. 10. 68) of the Bhāratavarṣa (ata ūrdhvaṁ janapadān nibodha gadato mama) 6. 10. 37, 5; counted by Saṁjaya also among the northern mleccha people (uttarāś cāpare mlecchā janā…/śūdrābhīrātha daradāḥ kāśmīrāḥ paśubhiḥ saha) (those who live in forest ?) 6. 10. 63, 66; Arjuna conquered the Kāśmīra people in his expedition to the north (prayayāv uttarāṁ tasmād diśaṁ dhanadapālitām) 2. 24. 1; near the river Vipāśā (eṣā ramyā vipāśā ca nadī…kāśmīramaṇḍalaṁ caitat) 3. 130. 8, 10; the rivers flowing through the region of Kāśmīra meet the Mahānada Sindhu (kāśmīramaṇḍale nadyo yāḥ patanti mahānadam/tā nadīḥ sindhum āsādya) 13. 26. 8.


B. Holy character: All the Kāśmīra region is holy and is inhabited by great sages (kāśmīramaṇḍalaṁ caitat sarvapuṇyam ariṁdama/maharṣibhiś cādhyuṣitam) 3. 130. 10; it is said in the Tīrthavaṁśa narrated by Aṅgiras to Gautama (13. 26. 3-4) that a man of good character visiting the rivers of Kāśmīra and Sindhu goes to heaven (tā nadīḥ sindhum āsādya śīlavān svargam āpnuyāt) 13. 26. 8; but the Kāśmīra people also counted among the northern mlecchas 6. 10. 66.


C. Epic events:

(1) Arjuna conquered the Kṣatriya warriors from Kāśmīra in his expedition to the north before the Rājasūya (tataḥ kāśmīrakān vīrān kṣatriyān…/vyajayat) 2. 24. 16;

(2) The Kṣatriya chiefs of Kāśmīra brought wealth in hundreds as tribute for Yudhiṣṭhira's Rājasūya (kāśmīrāḥ…rājanyā…āhārṣuḥ kṣatriyā vittaṁ śataśo…) 2. 48. 13, 16;

(3) Pointed out by Lomaśa to Yudhiṣṭhira during their pilgrimage (kāśmīramaṇḍalaṁ caitat) 3. 130. 10;

(4) Kṛṣṇa had defeated the Kāśmīra warriors (kāśmīrakān…jitavān) 7. 10. 16, 18.


D. Past event: In Kāśmīramaṇḍala a dialogue once took place between Agni and all northern sages, Nāhuṣa and Kāśyapa (kāśmīramaṇḍalaṁ caitat…//atrottarāṇāṁ sarveṣām ṛṣīṇāṁ nāhuṣasya ca/ agneś cātraiva saṁvādaḥ kāśyapasya ca bhārata) 3. 130. 10-11; (Nī on Bom. Ed. 3. 130. 10-11: auttarāṇām audīcyānām).


_______________________________
*1st word in left half of page p659_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=काश्मीर&oldid=496153" इत्यस्माद् प्रतिप्राप्तम्