काश्मीरज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काश्मीरजम्, क्ली, (काश्मीरे जायते । जन + “सप्त- म्यां जनेर्डः” । ३ । २ । ९७ । इति डः ।) कुष्ठम् । कुङ्कुमम् । इति मेदिनी ॥ पुष्करमूलम् । इति विश्वः ॥ (गुणाः पर्य्यायाश्चास्य कुष्ठशब्देकुङ्कुमशब्दे च ज्ञातव्याः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काश्मीरज¦ न॰ काश्मीरे जायते जन--ड

७ त॰।

१ कुष्ठे(कुड)

२ कुङ्कुम भेदे च मेदि॰।

३ पुष्करमूले विश्वः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काश्मीरज¦ n. (-जं)
1. A costus.
2. Saffron: see कश्मीर। f. (-जः) Atis or Betula: see अतिविषा E. काश्मीर and ज born; produced in Kashmir.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काश्मीरज/ काश्मीर--ज n. " coming from काश्मीर" , saffron Naish. xxii , 56 Bha1m.

काश्मीरज/ काश्मीर--ज n. the tuberous root of the plant Costus speciosus

"https://sa.wiktionary.org/w/index.php?title=काश्मीरज&oldid=496154" इत्यस्माद् प्रतिप्राप्तम्