काश्मीरा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काश्मीरा, स्त्री, (काश्मीरे भवः । “तत्र भवः” । ४ । ३ । ५३ । इत्यण् । काश्मिरदेश उत्पात्तस्थानत्व- नास्ति अस्याः । अच् टाप् च इति केचित् ।) अतिविषा । इति मेदिनी ॥ कपिलद्राक्षा । इति राजनिर्घण्टः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काश्मीरा f. a sort of grape L.

"https://sa.wiktionary.org/w/index.php?title=काश्मीरा&oldid=496155" इत्यस्माद् प्रतिप्राप्तम्