काश्मीरी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काश्मीरी, स्त्री, (काश्मीरदेशे भवः । “तत्र भवः” । ४ । ३ । ५३ । इत्यण् । स्त्रियां ङीप् ।) गम्भारी । इति भावप्रकाशः ॥ (अस्याः पर्य्यायगुणाः काश्म- रीशब्दे ज्ञेयाः ॥)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काश्मीरी f. = काश्मरीBhpr.

"https://sa.wiktionary.org/w/index.php?title=काश्मीरी&oldid=496156" इत्यस्माद् प्रतिप्राप्तम्