काश्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काश्यम्, क्ली, (कुत्सितं आश्यं यत्र । कं जलं आश्यं वा यत्र । (मद्यम् । इति राजनिर्घण्टः ॥) नृपविशेषेपुं । यथा महाभारते १ । १०२ । ४९ । “अक्षतः क्षययित्वारीन् संख्येऽसंख्येयविक्रमः । आनयामास काश्यस्य सुताः सागरगासुतः” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काश्य¦ न॰ कं जलमाश्यं यत्र कुत्सितं वा आश्यं अश--ण्यत्कश्य + स्वार्थेऽण् वा।

१ मद्ये हेमच॰। काश्यां भवःयत्।

२ काशिराजे पु॰। स्वार्थेक। तत्रैव।
“शलात्मजश्चार्ष्टिषेणस्तनयस्तस्य काश्यकः। काश्यस्य काश्यपः पुत्रो राजादीर्घतपास्तथा” हरिवं॰

२९ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काश्य¦ n. (-श्यं) Spirituous liquor. काश्यप¦ m. (-पः)
1. The name of a saint; also called KANADA, the son of KASYABA.
2. A name of ARUNA: see the next.
3. A sort of deer.
4. A tribe or Brahmans pretending to descend from KASYAPA. E. कश्यप a saint, and अण् affix of descent. n. (-पं) Flesh. E. काश्य spirituous liquor, and प from पा to drink or cherish.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काश्यम् [kāśyam], Spirituous liquor. -Comp. -पम् flesh.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काश्य m. " belonging to the काशिs , ruling over the काशिs " , a king of काशि(as धृतराष्ट्रS3Br. xiii ; or अजात-शत्रुib. xiv ) S3Br. S3a1n3khS3r. MBh. etc.

काश्य m. N. of a king (the father of काश्यपand ancestor of काशि-राजधन्वन्तरिHariv. 1521 ; the son of सुहोत्र[See. काश] BhP. ix , 17 , 3 ; the son of सेना-जित्, Bh. ix , 21 , 23 VP. )

काश्य n. = कश्य, a spirituous liquor L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Suhotra, and father of काशी. भा. IX. १७. 3-4.
(II)--a son of सेनाजित्. भा. IX. २१. २३; Vi. IV. १९. ३६.
(III)--a क्षत्रिय who became a द्विज। Br. III. ६६. ८७.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KĀŚYA I : A famous King of Kāśī; father of Ambā, Ambikā and Ambālikā. He was also called Krodha- vaśa. According to Chapter 171 of Udyoga Parva, Kaśya's real name was Senābindu.


_______________________________
*8th word in left half of page 396 (+offset) in original book.

KĀŚYA II : One of the great sages who visited Bhīṣma on his bed of arrows. (Śānti Parva, Chapter 47, Verse 10).


_______________________________
*9th word in left half of page 396 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=काश्य&oldid=496158" इत्यस्माद् प्रतिप्राप्तम्