काश्यपि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काश्यपिः, पुं, (कश्यपस्यापत्यं बाहुलकात् इञ् ।) अरुणः । “काश्यपिर्गरुडाग्रजः” । इत्यमरः १ । ३ । ३२ ॥ गरुडः । इति हेमचन्द्रः ॥ (महाभारते १ पर्व्वणि तयोरुत्पत्तिविवरणम् । यथा, -- “एतस्मिन्नेव काले तु देवी दाक्षायणी शुभा । विनता नाम कल्याणी पुत्त्रकामा यशस्विनी ॥ तपस्तप्ता व्रतपरा स्नाता पुंसवने शुचिः । उपचक्राम भर्त्तारं तामुवाचाथ कश्यपः ॥ आरम्भः सफलो देवि ! भविता यस्त्वयेप्सितः । जनयिष्यसि पुत्त्रौ द्वौ घीरौ त्रिभुवनेश्वरौ । तपसा वालिखिल्यानां मम सङ्कल्पजौ तथा” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काश्यपि पुं।

सूर्यसारथिः

समानार्थक:सूरसूत,अरुण,अनूरु,काश्यपि,गरुडाग्रज

1।3।32।1।4

सूरसूतो अरुणोऽनूरुः काश्यपिर्गरुडाग्रजः। परिवेषस्तु परिधिरुपसूर्यकमण्डले॥

स्वामी : सूर्यः

पदार्थ-विभागः : नाम, द्रव्यम्, पृथ्वी, चलसजीवः, अलौकिकचेतनः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काश्यपि¦ पु॰ कश्यपे भवः इञ्।

१ अरुणे

२ गरुडे च। तयोःकश्यपेन विनतायामुत्पत्तिकथा च भा॰ आ॰

३१ अ॰ यथा
“एतस्मिन्नेव काले तु देवी दाक्षायणी शुभा। विनतानाम कल्याणी पुत्रकामा यशस्विनी। तपस्तप्त्वा व्रतपराम्नाता पुंसयने शुचिः। उपचक्राम भर्त्तारं, तामुवाचाथ[Page2040-b+ 38] कश्यपः। आरम्भः सफलो देवि! भविता यस्त्वयेप्सितः। जनयिष्यसि पुत्त्रौ द्वौ वीरौ त्रिभुवनेश्वरौ। तपसा वा-लिखिल्यानां मम सङ्कल्पजौ तथा। भविष्यतो महाभा-गौ पुत्त्रौ त्रैलोक्यपूजितौ। उवाच चैनां भगवान् क-श्यपः पुनरेव ह। धार्य्यतामप्रमादेन गर्भोऽयं सुमहो-दयः। एतौ सर्व्वपतत्त्रिणामिन्द्रत्वं कारयिष्यतः। लो-कसम्भावितौ वीरौ कामरूपविहङ्गमौ। शतक्रुतुम-थोवाच प्रीयमाणः प्रजापतिः। त्वत्सहायौ महावीर्य्यौभ्रातरौ ते भविष्यतः। नैताभ्यां भविता दोषः सका-शात्ते पुरन्दरः। व्येतु ते शक्र! सन्तापस्त्वमेवेन्द्रो भवि-ष्यसि। न चाप्येवं त्वया भूयः क्षेप्तव्या ब्रह्मवादिनः। न चावमान्था दर्पात्ते वाग्वज्रा भृशकोपनाः। एवमुक्तोजगामेन्द्रो निर्विशङ्कस्त्रिपिष्टपम्। विनता चापिसिद्धार्था बभूव मुदिता तथा। जनयामास पुत्त्रौ द्वावरु-णं गरुडं तथा। विकलाङ्गोऽरुणस्तत्र भास्करस्य पुरःस-रः। पतत्त्रिणाञ्च गरुड इन्द्रत्वेनाभ्यषिच्यत”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काश्यपि¦ m. (-पिः)
1. A name of ARUNA.
2. A name of GARUDA the bird of VISHNU. E. कश्यप the saint, and इञ् affix of descent, being both sons of KASYAPA. f. (-पी) The earth. E. As before: alluding to a legend from the Puranas, in which PARASURAMA, after the des- truction of the Kshetriya race, and performance of an Aswame- dha, presented the sovereignty of the world to his Guru, KASYARA.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काश्यपिः [kāśyapiḥ], An epithet of Garuḍa and of Aruṇa.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काश्यपि m. id.

काश्यपि m. N. of तार्क्ष्यKatha1s. xc , 110

काश्यपि m. N. of गरुडL.

काश्यपि m. N. of अरुणL.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--आर्षेय pravara of the भार्गवस्. M. १९५. ३७.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kāśyapi : m.: A mythical bird, living in the world of Suparṇas 5. 99. 10, 1.

Born in the kula of Vainateya (Garuḍa), in the vaṁśa of Kaśyapa; feeding on serpents; marked with śrīvatsa, his deity is Viṣṇu; by action a Kṣatriya, not obtaining Brahminhood because engaged in destroying kinsmen 5. 99. 2-8.


_______________________________
*6th word in left half of page p12_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kāśyapi : m.: A mythical bird, living in the world of Suparṇas 5. 99. 10, 1.

Born in the kula of Vainateya (Garuḍa), in the vaṁśa of Kaśyapa; feeding on serpents; marked with śrīvatsa, his deity is Viṣṇu; by action a Kṣatriya, not obtaining Brahminhood because engaged in destroying kinsmen 5. 99. 2-8.


_______________________________
*6th word in left half of page p12_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=काश्यपि&oldid=496160" इत्यस्माद् प्रतिप्राप्तम्