काषाय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काषाय¦ त्रि॰ कषायेण रक्तः अण्। कषायेण रक्ते

१ वस्त्रादौ
“यदि वासांसि बमीरन् रक्तानि वसीरन् काषायं ब्राह्म-[Page2041-a+ 38] णो, माञ्जिष्ठं क्षत्रियो, हारिद्रं वैश्यः” आश्व॰ श्रौ॰

१ ,

१९ ,

९ ।
“कात्यायन्यर्द्धवृद्धा या काषायवसनाऽधवा” अमरः। स्त्रियां ङीप्। तदन्तस्य रक्तार्थाणन्तत्वात् एका-र्थविशेष्यस्त्रीलिङ्गे शब्दे परे पुंवत्। काषा यी कन्थायस्य काषायकन्थः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काषाय¦ mfn. (-यः-या-यं) Red, dyed of a reddish colour. E. कषाय and अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काषाय [kāṣāya], (-यी f.) [कषायेण रक्तं अण् तेव रक्तं रागात् P.IV.2.1.] Red, dyed of a reddish colour; काषाय- वसनाधवा Ak. -यम् A red cloth or garment; सीता काषायवासिनी Rām.7.97.13. इमे काषाये गृहीते M.5; R.15.77; न काषायैर्भवेद्यतिः 'it is not the hood that makes a monk.' -Comp. -वसना a widow.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काषाय mfn. (fr. कष्) , brown-red , dyed of a reddish colour A1s3vGr2. Kaus3. MBh. etc.

काषाय n. a brown-red cloth or garment MBh. R. Ya1jn5. iii , 157.

"https://sa.wiktionary.org/w/index.php?title=काषाय&oldid=496166" इत्यस्माद् प्रतिप्राप्तम्