काष्ठतक्षक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काष्ठतक्षकः, पुं, (काष्ठं तक्षति । काष्ठ + तक्ष + ण्वुल् ।) काष्ठतट् । इति शब्दरत्नावली ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काष्ठतक्षक/ काष्ठ--तक्षक m. id. L.

"https://sa.wiktionary.org/w/index.php?title=काष्ठतक्षक&oldid=496174" इत्यस्माद् प्रतिप्राप्तम्