कासघ्न

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कासघ्न¦ त्रि॰ कासं हन्ति हन--हेत्वादौ टक। कासहरेसुश्रुतोक्ते

१ विधानभेदे।
“प्रायोगिकः स्नेहनोवैरेचनःकासघ्नः वामनीयश्च” इत्युपक्रमे
“वृहतीकण्ठकारिकात्रि-कटुककासमर्द्दनेङ्गुदीत्वङ्मनःशिलाच्छिन्नरुहाकर्कटशृङ्गी-प्रभृतिभिः कासहरैश्च कासघ्ने” (धूमे)। स्त्रियां ङीप्। सा च

२ कण्टकार्य्यां स्त्री शब्दच॰।
“हरीतको कणाशुण्ठी मरिचं क्षौद्रसंयुतम्। कासघ्नोमोदकः प्रोक्त-स्तूष्णारोचकनाशनः” भावप्र॰ उक्ते

३ मोदकभेदे पु॰। काशनाशककाशहरादयोऽपि। काशरोगनिवारके त्रि॰
“येन तेन प्रकारेण वासकः कासनाशकः” वैद्यकम्कासहरैश्चेति सुश्रुतः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कासघ्न¦ mfn. (-घ्नः-घ्नी-घ्नं) Removing or alleviating cough, pectoral. f. (-घ्नी) A short or prickly nightshade: see कण्टकारी। E. कास catarrh and घ्न from हन् to kill, removing cough.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कासघ्न/ कास--घ्न mf( ई)n. removing or alleviating cough , pectoral Sus3r.

"https://sa.wiktionary.org/w/index.php?title=कासघ्न&oldid=276272" इत्यस्माद् प्रतिप्राप्तम्