कासार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कासारः, पुं, (कास + “तुषारादयश्च” उणां ३ । १३९ इति आरन् प्रत्ययः । कस्य जलस्य आसारो यत्र वा । अथवा कासं शब्दं ऋच्छति प्राप्नोति जल- गमनपतनादिकाले । ऋ + “कर्म्मण्यण्” । ३ । २ । १ । इति अण् ।) सपद्मो निष्पद्मो वा महाजलाशयः । सरोबरः । इत्यमरः । १ । १० । २८ ॥ (यथा, -- गीतगोविन्दे २ । २० । “दुरालोकस्तोकस्तवकनवकाशोकलतिका- विकाशः कासारोपवनपवनोऽपि व्यथयति” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कासार पुं।

कृत्रिमपद्माकरः

समानार्थक:कासार,सरसी,सर

1।10।28।1।3

पद्माकरस्तडागोऽस्त्री कासारः सरसी सरः। वेशन्तः पल्वलं चाल्पसरो वापी तु दीर्घिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कासार¦ पु॰ कस्य जलस्यासारीऽत्र।

१ सरोवरे विंशत्या रगणै-रचिते

२ दण्डकच्छन्दोभेदे च वृत्त॰ टी॰।

३ पक्वान्नभेदेन॰ भावप्र॰(
“घृते तप्ते विनिःक्षिप्य कटाहे पाचयेन्मनाक्। ततस्तत्र विनिःक्षिप्य खण्डं भागसमं पचेत्। ततश्चाकृष्यतत् पात्रे क्षिप्त्वा सम्यक् सुचिक्कणे। चतुरस्रीकृतं ह्येतत्भवेत् कासारसंज्ञकम्। कासारं रुचिदं श्रेष्ठं नातिरूक्षंनपिच्छिलम्। हृल्लासकफपित्तघ्नं विरुचौ रुचिकारकम्। प्रक्षिप्य माषाशृङ्गाटकशेरूणां पृथक् पृथक्। शालूकस्यच कर्त्तव्यं कासारं खण्डसर्पिषा”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कासार¦ m. (-रः) A pond, a pool. E. क water, सृ to go, आङ् prefix, and घञ् affix, or कास् to shine, आरन् Unadi aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कासारः [kāsārḥ] रम् [ram], रम् A pond, pool, lake; शुष्के नीरे कः कासारः Charpaṭapañjarī; Bv.1.43; Bh.1.32. विकाशः कासारो- पवनपवनो$पि व्यथयति Gīt.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कासार m. [ अम्n. L. ]a pond , pool Hariv. Das3. Bhartr2. Gi1t.

कासार m. N. of a teacher BhP. xii , 6 , 59.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a pupil of बाष्कलि. भा. XII. 6. ५९. [page१-377+ ३७]

"https://sa.wiktionary.org/w/index.php?title=कासार&oldid=496199" इत्यस्माद् प्रतिप्राप्तम्